Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh

View full book text
Previous | Next

Page 216
________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsa y anmandir भोजनवि. ISक्षवंबदरंतथा । नारिकेलरसंकांस्पेदनासंमिश्रितोगुडः । वसिष्ठः-अभोज्यस्वोच्छिष्टोपहतंवसनकेशकीटोपहतंचेति । खोच्छिष्टस्वभुक्तशि आचाररत्नं ष्टंत्यक्तं । वसनंपरिहितमितिमदनरत्ने । सुमंतु:-क्षुतवचोभिहतमदधिपर्युषितंश्वचांडालवीक्षितमन्नमभोज्यमन्यत्रहिरण्योदकैःस्पृष्टादिति ।। ॥१०९॥ वचोभिहतंतात्कालिकमुखवातादिदुष्टं । दधिस्नेहलक्षकं स्नेहरहितंपर्युषितमित्यर्थः । स्पृष्टात्भावक्तः। श्वचांडालदृष्टंभोज्यमन्नांतराभावइतिमदन रत्ने । वानुवृत्तौयमः-लशुनंगूजनचैवविलयःसंमुखंतथा । विलयोघृतकिट्टम् । संमुखंघृतफेनस्तन्मंडश्च । विष्णुपुराणेमुंजीतोद्धतसाराणिनकदाचिन्नरेश्वर । स्कांदे-वृताकंबृहतींचैवदग्धमन्नमसूरिका । यस्योदरेप्रवर्ततेतस्यदूरतरोहरिः । अलाबुंभक्षयेद्य स्तुदग्धमन्नंकलंबिकाम् । सनिर्लज्जःकथंबतेपूजयामिजनार्दनम् । स्कांदे-शिरःकपालमंत्राणिनखचर्मतिलानिच । एतानिक्रमशोनित्यमष्टम्या दिषुवर्जयेत् । चर्मपदेनमसूरिकाउच्यतइतिकालनिर्णयदीपिका । हरिभक्तिविलासेयामले यत्रमद्यतथामांसंतथावृताका लकौ । निवेदयेन्नैवतत्रहरेरैकांतिकीरतिः । भारते-तिलान्भृष्टान्नचाश्नीयात्तथास्यायुर्नरिष्यति । गौतमः-उद्धृतस्नेहविलयनपिण्या कमथितप्रभृतीनिनाश्नीयादिति । मथितंजलंविनालोडितंदधीतिमदनरत्ने । आमिषंपाद्मेकार्तिकमाहात्म्ये-प्राण्यंगमामिपंचूर्णेफले जंबीरमामिषम् । धान्येमसूरिकाप्रोक्ताह्यन्नंपर्युषितंतथा । गोकांजिकंचमहिषीदुग्धादिचतथामिषम् । द्विजक्रीतारसाःसर्वेलवर्णभूमिजंतथा । ताम्रपात्रस्थितंगव्यंजलंपल्वलसंभवम् । आत्मार्थपाचितंचान्नमामिपंतत्स्मृतंबुधैः । नचेदंप्रकरणात्कार्तिकमात्रपरम् । अन्यत्रापितगृहेबाध काभावात् । मदनरत्ने-घृतात्फेनंघृतान्मंडंपीयूषमथवागोः । सगुडंमरिचाक्तंतुतथापर्युषितंदधि । दीर्णतक्रमपेयंचनष्टस्वादुचफेनवत् । गुडमरीचयुक्तंपर्युषितंदधिचनभक्षयेत् । दीर्णस्फुटितम् । हारीत:-नरजखलयादत्तंनक्रुद्धयानमलवद्वाससानापरयाद्वारापन्नमिति । याज्ञवल्क्या -वृथाकृसरसंयावपायसापूपशष्कुलीः । अत्र नपचेदनमात्मनेइत्यनेननिषेधेसिद्धेपुनर्निषेधोदोषाधिक्यार्थइतिमदनरत्ने ।। |१०९॥ For Private And Personal

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241