Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh
View full book text
________________
Shri Mahavis Aradhana Kendra
आचाररत्वं
॥१२१॥
www.kobatirth.org
S
आशौचिनोदीक्षा श्रौतयोर्विचारः । मदनपारिजाते – शिवविष्ण्वर्च नंदीक्षायस्यचापिपरिग्रहः । श्रौतकर्माणिकुर्वीतनातः शुद्धिमवाप्नुयात् । श्रौतातिदेशादुपासनादीनि अहरहः स्वाहाकुर्यादन्नाभावेयेन केनचिदाकाष्ठादितिश्रुतावुपासन होमोक्तेः । अत्र - कर्मवैतानिकं कार्यस्वानोपस्पर्शनात्स्वयमितिहारीतोक्तौ अग्निहोत्रस्यहोमार्थशुद्धिस्तात्कालिकी भवेदितिगोभिलोक्तौ चवैतानिकपदस्योपलक्षणार्थत्वादा | शौचेश्रौतंस्वयंकुर्यात् । स्मार्तेतुत्यागएवनस्वयं कर्तृत्वमितिप्रयोग पारिजातः । अन्यएतानि कुर्युरितिपैठीनसिस्मृतेः । सूतकेमृतकेचैव अशुचौ श्राद्ध भोजने । प्रवासादिनि येन तुहापयेदितिबृहस्पतिस्मृतेश्च श्रौर्तस्मार्तंचान्येनकारयितव्यम् । त्यागमात्रेतुस्वयंकर्तृत्वम् । यज्ञादावाशौचिनोभ्यनु राज्ञवल्क्यः-ऋत्विजांदीक्षितानांच यज्ञियंकर्म कुर्वताम् । सत्रिव्रतिब्रह्मचारिदातृत्रह्मविदां तथा । सद्यः शौचमितिसर्वत्रानुषंगः च दक्षम्य वैसा चः कार्या इत्यनेन सिद्धेप्यधिकारे पुनर्वचनंयाजमानेषुस्वयं कर्तृत्वविधानार्थं सद्यः स्त्रा नविध्यर्थचेतिविज्ञानेश्वरः स्तुतस् अनादि निकग्रहणादुपलक्षणार्थत्वे मानाभावादन्यद्वाराकरणस्य वचनं विनानुपपत्तेश्च स्वयं द्दोमःश्रौतविषयः । अन्यएतानिकुर्युपादानात् । मृतकेतुसमुत्पन्नेस्मर्तिकर्मकथंभवेत् । पिंडयज्ञंच रुंहोममसगोत्रेणकारयेदि तिकर्मप्रदीपेत्कण्यौक्तेश्वनस रेषमत्वम् । श्रौतेतात्कालिकशुद्ध्याम्नानाच्च । निर्णयामृतेपि – स्मार्तउद्देशत्यागं स्वयं कुर्याद न्यद्वाराहोमादिकारयेत् नित्याग्निहोत्रादीनि स्वयमेवकुर्यादित्युक्तम् । तात्कालिक शुद्धिस्तुसंकल्पात्पूर्वक्षणमारभ्य कर्मापवर्गपर्यंतं धर्मयोग्यत्वल क्षणाज्ञेया । अतएवगोभिलः - अग्निहोत्रस्य होमार्थैशुद्धिस्तात्कालिकीभवेत् । पंचयज्ञान्न कुर्वीत शुद्धः पुनरेवसइति । हारीतोपि — कर्मवैतानिकंकार्यस्नानोपस्पर्शनात्स्वयम् । एतेनाशौचेसंपूर्णाग्निहोत्रेस्वयं कर्तृत्वमुक्तम् । नचवैतानिकत्वेनदर्शे पिस्वयं कर्तृत्वापत्तिः । तत्रका र्यत्वमात्रोक्त्यासमाख्याप्राप्तकर्तृबाधेनानुपपत्तेः । अग्निहोत्रेतुलाघवाद्विकल्पप्राप्तस्वकर्तृकत्व नियामकत्वेनोपपत्तेः । यत्तुप्रयोगपारि
Acharya Shri Kailashsagerpori Eyanmandir
For Private And Personal
आशौचि.
॥१२१॥

Page Navigation
1 ... 238 239 240 241