Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh

View full book text
Previous | Next

Page 239
________________ Shri Mahala Aradhana Kendra आ०२० २१ www.kobatirth.org Acharya Shri Kailashsageyri Gyanmandir दोषः । तेनार्घ्यदानवर्जे सर्वे मन साकार्यमुपस्थानंतुनेति माधवप्रयोगपारिजातस्मृतिरत्नावल्यादयः । संध्यायामर्घ्यदानस्य श्रौतत्वात्तदे वाशौचेनुष्ठेयमितिचंद्रिका । विज्ञानेश्वरस्तु — उक्तवचनेषुपदार्थगणनंतदन्यपरिसंख्यार्थम् । अन्यथाविशेषगणनस्यवैयर्थ्यापत्तेः । तेनयावदुक्तमेवमनसाकार्य उपस्थानंनेतिविकल्पार्थमित्याह । दशगायत्रीजपस्तुचंडालादिस्पृष्टस्यस्नानाद्यसंभवपरः । एकादशाहप्रातः संध्या प्याशौचचदेव तत्कालस्यदशरात्रांत ःतात् । तदूर्ध्वंतुशुद्धिदशावत् अशुचित्वाभावात् । नचमुख्यकालवदेवगौणकालेपितत्करणमिति युक्त उक्तहेतोरितिकैचित् । निष्कर्ष र्योदयोत्तरदंडत्रयस्यमुख्यकालत्वोक्तेः प्रधानविध्यनुग्रहाच्च सूर्योदयोत्तरंशुद्धकालइवसांगसंध्या वंदनंमिति । अर्ध्यातामानसीसंध्या विवर्जितेतिच्यवनोक्तेरर्ध्यातासंध्येति तच चंद्रिकाद्यलिखनान्निर्मूलम् । एतेनाशौचेर्ध्याता संध्येतिवदन् विधानपारिजाप्यपा कात्य नः - सूतकेमृतकेचैवरोगोत्पत्तौ तथाध्वनि । मानसीं तुजपेत्संध्यांकुशवारिविवर्जिताम् । आशार्के - आशौचेकर्म यागः संध्यादीनां यते । होमः श्रौतेतुकर्तव्यः शुष्कान्नेनापिवाफलैः । होमः सायंप्रातर्नतुवैश्वदेवः । जन्महानौसगोत्रस्यकर्मत्यागोनवि लाग्नौ केवलेहोमः कार्यएवान्यगोत्रजैरितिजाबालस्मृतेः । विप्रोदशाहमासीतवैश्वदेवविवर्जित इतिसंवतश्च । पंचयज्ञविधान 'यान्मृत्युजन्मनोरिति संवर्तेन पंचयज्ञ निषेधाद्वैश्वदेवनिषेधेसिद्धेपुनः पृथनिषेध स्तैत्तिरीयाद्यर्थः । तेष पंचयज्ञभिन्नवैश्वदेवोक्तेः । हर दन्तस्तु बढचानांसूत केपिवैश्वदेवोभवति — तानेतान्यज्ञानहरहः कुर्वीते तिसर्वेषांनित्यत्वोक्तावपि तस्यद्वाव | नध्यायौयदात्माशुचिर्यद्देशइत्यनेनाशौचादौब्रह्मयज्ञस्यैव विशेष तोनिषेधादित्याह । तन्न । द्वावेवेत्यन्वयेनानध्यायांतरस्यैवव्यावृत्तेः । अत एव श्रुतिः - व्रजन्नासीनः शयानोवेति । नतुतस्यैवेत्यनध्यायांतरव्यावृत्तिर्नस्यात् । वैश्वदेवादिनिषेधविरोधाञ्च । अत्रवैश्वदेवनिषेधेप्यसंस्कृ तान्नभोजननिषेधादन्नसंस्कारोभवत्येव । तत्रापि - वैश्वदेवासंभवेतुकुक्कुटांडप्रमाणकमितिमृतपितृकस्यपाकांतरपक्षइवसूतकिनोपिभवतीत्याहुः । For Private And Personal

Loading...

Page Navigation
1 ... 237 238 239 240 241