Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh
View full book text
________________
Shri Ma
n
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsa
ranmandir
आचाररत्नं पवत् । होमकुर्यात्प्रयत्नेनरात्रावेवद्विजोत्तमः । उक्तेनैवविधानेनसघृतंपायसंहुनेत् । प्रत्यूचंपायसंहुत्वारात्रीव्यख्यदितिक्रमात् । अष्टोत्तर || भोजनवि.
शतंहुत्वासूक्तेनानेनवित्तथा । स्वप्नाधिपतिमंत्रणहुनेदष्टोत्तरशतम् । कालरात्रे ममंत्रणेत्यर्थः । गुरवेदक्षिणांदद्याद्वस्त्रेहेमपशूनपि । तद्युक्त ॥१२०॥
दक्षिणाभावेप्यशक्तोहोमकर्मणि । हिरण्यंदक्षिणांदद्यात्तदानीमेववाबुधः । वस्त्रकुंभादिसकलंतद्धोत्रेप्रतिपादयेत् । ब्राह्मणान्मोजयेच्छक्क्या
सशीलान्वेदपारगान । भक्ष्यैश्चपायसायैश्चरत्नानिसुबहनिच । अनेनविधिनायस्तुशांतिकुर्वीतसंयतः । तस्सवर्षशतायुष्यभवत्येवनसंशयः ।। 1 इतिदुःस्वप्नशांतिः।
अथाशोचेकार्याकार्यनिर्णयः । तत्रप्रयोगपारिजातेजाबालिः-संध्यांपंचमहायज्ञान्नैत्यकस्मृतिकर्मच । तन्मध्येहापयेत्तेषां | दशाहांतेपुनःक्रिया। नैत्यकंनित्यश्राद्धम् ।.पंचयज्ञसाहचर्यात् । स्मृतिकर्मस्मृत्युक्तंदेवतार्चनादि । पुनस्त्वर्थे । यत्तुपुलस्त्यः-सं ध्यामिष्टिंचरूंहोमयावजीवंसमाचरेत् । नयजेत्सूतुकेवापित्यजन्गच्छेदधोगतिमिति । यच्चयोगीश्वरः-संध्यास्तानंत्यजन्विप्रःससाहाच्छूद्रतां व्रजेत् । तस्मात्संध्यांचनानंचसूतकेपिनसंत्यजेदिति तन्मानससंघ्यापरम् । निषेधस्तुमंत्रोच्चारणपरः । सूतकेमृतकेचैवसंध्याकर्मसमा चरेत् । मनसोच्चारयेन्मत्रान्प्राणायाममृतेद्विनइतिपुलस्त्योक्तेः-मनसेत्यर्घ्यदानान्यपरम् । सूतकेसावित्र्यांजलिंप्रक्षिप्यप्रदक्षिणंकृत्वासूर्य | ध्यायन्नमस्कुर्यादितिपैठीनसिस्मृतेः । अर्थे सावित्र्याःप्राप्तावपिपुनर्वचनंमानसोचारनिवृत्त्यर्थम् । अत्रदशसंख्ययागायत्रीजप्या । आप वश्वाशुचौकालेतिष्ठन्नपिजपेद्दशेत्याश्वलायनोक्तेरितिप्रयोगपारिजातः । अष्टाविंशतिकृत्वोत्रगायत्रीमनसाजपेदितिदेवजानीयेभर ॥१२०॥ बाजः । सूतकेसृतककुर्यात्प्राणायामममंत्रकम् । तथामार्जनमंत्रांस्तुमनसोचार्यमार्जयेत् । गायत्रींसम्यगुच्चार्यसूर्यायायनिवेदयेत् । मार्जनंतु नवाकार्यमुपस्थाननचैवहि । अमंत्रकमितिप्राणायामेमानसोचारस्यापिनिवृत्त्यर्थम् । मनसोच्चायतितुसर्वस्यमानसोचारेप्राप्तेपिस्मृत्यंतरत्वाद
For Private And Personal

Page Navigation
1 ... 236 237 238 239 240 241