Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh

View full book text
Previous | Next

Page 236
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailash Syanmandir आचाररत्न भोजनवि. ॥११९॥ Seeeeeeeees चतुर्दशीम् । ब्रह्मचारीभवेन्नित्यमनृतौवातकोद्विजः । ऋतौनिरवकाशेश्राद्धादावपिगच्छेत् । यथाषोडशेहनिपरदेशादागतस्याग्रेऋत्वमा | वादगमनेदोषोगमनेदातुर्भोक्तुश्चादोषः । तथाचविज्ञानेश्वरः-एवंगच्छन्ब्रह्मचार्येवभवतीति । यत्तुहेमाद्रौशिवरहस्ये-दिवाज न्मदिनेचैवनकुर्यान्मैथुनंव्रती । श्राद्धंदत्वाचमुक्त्वाचश्रेयोनिचपर्वविति तदनृतुपरम् । ब्रह्मचार्येवभवतियत्रतत्राश्रमेवसन्नितिमनूक्तेः। माधवीयेतु-ऋतुकालंनियुक्तोवानैवगच्छेत्स्त्रियंकचित् । तत्रगच्छन्समाप्नोतियातिष्ठन्फलमेवत्वितिवृद्धमनूक्तेः। श्राद्धेब्रह्मचर्यमावश्यकमि त्युक्तम् । यत्तुधर्मप्रदीपे-आमेहैमेतथानित्येनांदीश्राद्धेतथैवच । व्यतीपातादिकेश्राद्धेनियमान्परिवर्जयेदिति तन्निर्मूलम् । भारतेनातांचतुर्थेदिवसेरात्रौगच्छेद्विचक्षणः । यत्तुनारदः-रजोदर्शनतोऽस्पृश्यानार्योदिनचतुष्टयम् । ततःशुद्धक्रियाश्चैताःसर्ववर्णेष्वयंविधि रिति । तत्रास्पृश्यत्वकर्मानधिकाररूपंज्ञेयम् । स्मृत्यंतरेचतुर्थनिषेधोऽपत्याल्पायुष्ट्वादिदोषार्थः । चतुर्थीप्रभृत्युत्तरोत्तराःप्रजानिःश्रेयसार्थ मित्यापस्तंबोक्तेः । रात्रौचतुर्थीपुत्रःस्थादल्पायुर्धनवर्जितइतिव्यासोक्तेश्चेतिटोडरानंदः । अन्येतुखानंरजखलायास्तुचतुर्थेहनि | शस्यते । गम्यानिवृत्तेरजसिनानिवृत्तेकथंचनेत्यापस्तंबोक्तेःरजोनिवृत्त्यनिवृत्तिभ्यांव्यवस्थेत्याहुः । सर्वाखयुग्मासुगमनं युग्माखितिबहुवचना दितिविज्ञानेश्वरः । अनुतावपिगमनमाहगौतमः-ऋतावुपेयात्सर्वत्रवाप्रतिषिद्धवर्जमिति । यत्तुभारते-अनृतौमैथुनं गच्छेद्वीजस्तैन्यंकरोम्यहमिति तत्ख्यनिच्छापरम् । वाराहे-यस्तुपाणिगृहीतायांमासेकुर्वीतमैथुनम् । भवंतिपितरस्तस्यतमासं रेतसोभुजः ॥ अगम्या स्त्रियः । आश्वलायन:-प्राग्रजोदर्शनात्पत्नीनेयाद्गत्वापतत्यधः । एतदपवादाव्यवहारचमत्कारेकश्यपसंहि Rतायाम्-वर्षाद्वादशकाचंयदिपुष्पंबहिर्नहि । अंतःपुष्पंभवत्येवपनसोदुंबरादिवत् । अतस्तत्रप्रकुर्वीततत्संगंबुद्धिमान्नरः । छंदोगपरि 2920292900000000299900 ॥११९॥ For Private And Personal

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241