Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh

View full book text
Previous | Next

Page 234
________________ Shri Maas jain Aradhana Kendra आचाररलं ॥११८॥ www.kobatirth.org Acharya Shri Kailashsag तिथितत्वेस्कांदे-खंडनंनखकेशानांमैथुनाध्वगमेतथा । आमिषंकलहं हिंसांवर्षवृद्धौविवर्जयेत् । पराशरः – नर्मदायैनमः प्रातर्नर्मदा यैनमोनिशि । नमोस्तुनर्मदेतुभ्यं त्राहिमांविषसर्पतः । यमः - भुंजीतह्यार्द्रपाणिस्तुनार्द्रपाणिः स्वपेन्निशि । विष्णुः – निद्रासमयमा साद्यतांबूलंवदनात्त्यजेत् । पर्यैकात्प्रमदांभालात्पुंड्रपुष्पाणिमस्तकात् । बौधायनः – नपर्वणिन श्राद्धेनवती दीक्षित श्रेति । दीक्षितोदीक्षा ख्यसंस्कारवान् । सोप्यवभृथेष्टिंयावत् । पर्वाणिविष्णुपुराणे - चतुर्दश्यष्टमीचैव अमावास्याचपूर्णिमा । पर्वाण्येतानिराजेंद्ररविसंक्रां तिरेवच । तैलस्नीमांससंभोगीपर्वस्वतेषुयः पुमान् । विण्मूत्रभोजनंनामनरकंप्रतिपद्यते । सामान्यतश्चतुर्दश्यष्टमीग्रहेपिकृष्णपक्षस्यतेग्राह्ये । कृष्णाष्टमीचतुर्दश्योः पूर्णिमादर्शसंक्रमइतिस्कांदादिति पृथ्वीचंद्रः । तन्न । षष्ठयष्टम्यावमावास्या उभेपक्षेचतुर्दशी । मैथुनंचनसेवेतद्वा दशींचममप्रियामितिटोडरानंदेवाराहविरोधात् । संस्कारटोडरानंदेकौर्मे - ब्रह्मचारी भवेन्नित्यंतद्वजन्मत्रयाहनि । कल्पतरौचं द्विकायांवामनेनाभ्यंयम र्केन च भूमिपुत्रे क्षौरंचशुक्रे थकुजेचमांसम् | बुधेचयोषित्परिवर्जनीयाशेषेषुसर्वाणिसदैव कुर्यात् । मूलेमृगेभाद्रप दासुमांसंयोषिन्मधाकृत्तिकयोत्तरासु । वर्ज्यतिपूर्वार्धानुषंग; । याज्ञवल्क्यः - एवगच्छन्स्त्रियंक्षामांमघांमूलंचवर्जयेत् । यत्तुरत्नमा लायां मूलोत्तरयोरुक्तिः सैतद्विरोधादनित्या । ऋतुः ऋतुकालाभिगामीस्यात्स्वदारनिरतः सदा । यःस्वंदारानृतुखातान्स्वस्थः सन्नोप गच्छति । भ्रूणहत्वामवाप्नोतिनात्र कार्याविचारणेतिदेवलोक्तेः । ऋतु दिननियमः संभोगोत्तरंशौचंच । ऋतुमाहयाज्ञवल्क्यः - षोडशर्तुर्निशाः स्त्रीणांतस्मिन्युग्मासुसंविशेत् । ब्रह्मचार्येवप १ विष्णुपुराणे - जरत्कारोर्जरत्कार्यासमुत्पन्नो महायशाः । आस्तीकः सत्यसंघोनांपन्नगेभ्योमिरक्षतु । रात्रीव्यख्यदायतीइतिरात्रीसूजत्वा ममोनंदिकेश्वरायेतिनत्वात्रा च्यांदक्षिणतोवाशिरः कृलाखपेदितिकमलाकारः । २ वामनपुराणे - बुधेत्रयोषांन समासभेत पूर्णा सुयोषित्परिवर्जनीया । For Private And Personal yanmandir भोजनवि. ॥११८॥

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241