Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh
View full book text
________________
Shri Maba
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagawa Granmandir
वण्याचाश्चतस्रश्चवर्जयेत् । मनु:-तासामायावतस्रस्तुनिंदितैकादशीचया।चतुर्दशीचशेषाःस्युःप्रशस्तादशरात्रयः।मैथुनप्रशस्तऋतुकालिकद शरात्रमध्येमैथुननिषिद्धतिथिनक्षत्रवारादीनांदशानांक्रमेणसंभवस्तत्रपर्वखपिमैथुनेदोषाभावः । ऋतावुपेयादित्यत्संतायोगात्प्रयोगव्यवच्छेदस्यवि
ध्यर्थत्वादितिशंकरोपाध्यायाः।तन । पर्वखपिनिषेधात् । अतोयत्रदृष्टार्थोनिषेधःस्मृत्यर्थशास्त्रयोर्विरोधोवातवार्थशास्त्रबाधः । बौधायन:॥ एवमजरोव्रजेत्काम्ययावत्सन्निपातंचसहशय्याततोनानोदकस्पर्शनमपिवालेपान्प्रक्षाल्याचम्यप्रोक्षणमंगानामिति । यावत्स्खलनंतावत्सहवाशय्या ॥ ततोनाना पृथक्शयीयातामित्यर्थः । उदकस्पर्शनखानमितिहरदत्तः। एतहतौ । अन्यत्रलपान्प्रक्षाल्येत्यादि । ऋतौतुगर्मशंकित्वात्स्वानमै
थुनिनःस्मृतम् । अनृतौतुयदागच्छेच्छौचमूत्रपुरीषवदितिवृद्धशातातपात् मूत्रपुरीषवच्छौचद्वयंकार्यमित्यर्थइतिचंद्रिका । अनृतावपिखान मुक्तंचंद्रिकायाम्-अष्टम्यांचचतुर्दश्यांदिवापर्वणिमैथुनम् । कृत्वासचैलंखात्वातुवारुणीभिश्चमार्जयेत् । याज्ञवल्क्या -नमःखात्वाच सुप्वाचगत्वाचैवदिवास्त्रियम् । यत्तुशंख:-दिवातुमैथुनंगत्वानमःखात्वातथांभसि । ननांपरस्त्रियंदृष्ट्वादिनमेकंवतीभवेदिति तदभ्यासपर
मितिशूलपाणिः । अत्रमैथुनोत्तरंसहशय्यानिषेधात्तदभावेसहशय्या। सन्निहितभर्तृकायाःपृथक्शयनस्यदंडत्वात् । पृथक्शय्यातुनारीणामशू विवधउच्यतइतिवचनात्-तस्मात्सर्वा स्त्रियोषालेभासहापिवापृथक् । निशिनोशयनं कुर्युःकंचुकीकर्णभूषणैः । हारैश्वकंठसंसक्तैःसहचेद्विध
वास्तुताः । भविष्यंतिनसंदेहःकुर्युःशय्यांपतिबताइतिसह्याद्रिखंडाच हारादिभिःसहेत्यर्थः । खानपुंसःनस्त्रियाः। तसाःशुचित्वात् । तदाहयोगयाज्ञवल्क्या -उभावप्यशुचीस्यातांदंपतीशयनंगतौ । शयनादुत्थितानारीशुचिःस्यादशुचिःपुमान् । वृद्धपराशर:चातुर्वर्णाशुचिर्नारीकृताभिगमनापिवा । विप्रेमैथुनिनिस्नानंराजकेपिशिरोविना । नाभियावद्विशस्तद्वलिंगशौचंचशूद्रके । स्त्रियाविशेषमा हसएव–नचकुर्वीतसाखाननाभेरधस्तुशोधयेत् । गौतमः-नमैथुनीभूयशौचंप्रतिविलंबेदिति । मनुः-अमावास्यामष्टमींचपौर्णमासी
For Private And Personal

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241