Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh
View full book text
________________
Shi M
i n Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsamgr fyanmandir
यंकमंडलुम् । अ
ताशोपरिनभस्मनिनाaat नविशीर्णखट्यायामापुराणे नैकांशालानवामपंचदारूणिचोक्तानिचूत पर
II साधिमास्थायान्यांश्ववैदिकान्मंत्रान्जस्वामंगलश्रुतिशंखंचशृण्वन्दक्षिणशिराःखपेदिति । विष्णुपुराणे-रात्रिसूक्तंजपस्मृत्वादेवांश्चसुखशा
यिनः । तानाहगोभिल:-अगस्तिर्माधवश्चैवमुचुकुंदोमहामुनिः । कपिलोमुनिरास्तीकःपंचैतेसुखशायिनः । शयीतेत्यधिकृत्यहा
रीत:-नान्यपूर्वेनानुवंशास्तीर्णेनाश्मपीठोपधानेनचासनेइति । अन्यपूर्वेअन्योपभुक्ते । चंद्रोद्यस्मृतिः-आसनंशयनयानंजायाप सा संकमंडलुम् । शुचीन्यात्मनएतानिपरेषामशुचीनितु । विष्णुः–नाकाशेनपालाशेनपंचदारुकृतेनगजभग्नकृतेनभिन्नेनामिधुष्टेनघटसिक्तद्रुमजे | नदेवायतनेनगणमध्येनहताशोपरिनभस्मनिनाशुचौदेशेनपर्वतमस्तकेशयीतेति । पंचदारुजेपंचजातीयदारुकृतेइतिटोडरानंदः । तन्न । वक्ष्यमाणविष्णुपुराणविरोधात् । शंखलिखितौ-नविशीर्णखट्वायामनभ्युक्ष्यनभूतयक्षग्रहायतनेषुनश्मशानवृक्षच्छायासुशयीतेति । चंद्रिकायांप्रचेताः-नविशीर्णखट्वायांनान्यवर्णोपशयितायांवपेदिति । विष्णुपुराणे-नैकांशालांनवांभग्नांनासमामलिनांतथा । नचदंतमयींशय्यामधितिष्ठेदनास्तृताम् । मृतदंतमयेविद्युद्दग्धेदर्भेपलाशजे । नशयीतनरोधान्येशयनेपंचदारुजे । पंचदारूणिचोक्तानिचूत जंबूगुमास्तथा । अश्मपीठोत्थितांश्चैवघटसिक्ततरूंस्तथा । करिभग्नकृतेचैवनशयीतकचिन्नरः ।
संभोगेनिषिद्धदेशदिनादि माधव्यामादित्यपुराणे संभोगेनिषिद्धदेशाउक्ताः-चैत्यचत्वरसौधेषुनैवदेवचतुष्पथे । नैव KI श्मशानोपवनसलिलेषुमहीपते । काशीखंडे-एककाष्ठमयींशय्यांनातितृप्तोऽथसंविशेत् । विष्णुः-नविद्युग्धेनवाल्पधान्योपरिनस |
ध्यायांनाति । कल्पतरौकात्यायन:-पौर्णमास्याममावास्यामधःशय्याविधीयते । अनाहिताग्नेरप्येषापश्चादग्नेर्विधीयते । टोडरानंदे तीर्थसौख्येस्कांदे-वार्षिकांश्चतुरोमासान्प्रसुप्तेवैजनार्दने । पंचखट्वादिशयनंवर्जयेद्भक्तिमान्नरः । अनृतौवर्जयेद्भार्यांमांसमधुपरौदनम् ।
For Private And Personal

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241