Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh

View full book text
Previous | Next

Page 231
________________ Shri Martin Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagen a nmandir Reseeeeee भारमायासमैथुने । संध्यांप्रतिग्रहहोमंश्राद्धमोक्ताष्टवर्जयेत् । अयंसंध्यानिषेधःप्रायश्चित्ताकरणे । तदाह-सायंसंध्यांप्रक्रम्य-दशकृत्वः पिबेदापोगायच्याश्राद्धभुद्विजः । ततःसंध्यामुपासीतशुध्येच्चतदनंतरम् । अत्रदशकृत्वःपिबेदितिसंबंधः । इदंमनूक्तप्रायश्चित्तंश्राद्धीयविषय मितिमाधवः। संध्याधिकारार्थमितिपृथ्वीचंद्रः।गौडास्तु-सायंसंध्यापरानंचछेदनंचवनस्पतेः। अमावास्यांनकुर्वीतरात्रिभोजक्सेवच । छूतचकलहंचैवसायसंध्यादिवाशयम् । श्राद्धकर्ताचभोक्ताचपुनर्भुक्तिंचवर्जयेदितिकामधेनौवाराहात् कर्तुरपिसायंसंध्यानिषेधमाहुस्तवि मूलम् । यत्तु-द्वादश्यांपंचदश्यांचसंक्रांतोश्राद्धवासरे । सायंसंध्यांनकुर्वीतकुर्वैश्चपितृहाभवेदितिकालकौमुद्यांवचनंतदपिनिर्मलम् । युक्तंचैतत् । ततःसंध्यामुपासीतेत्युक्तेः। तेनश्राद्धभोजननिमित्तं अन्यत्प्रायश्चित्तम् । पार्वणश्राद्धेतुषट्प्राणायामाइतिविश्वादः । तदिदंनसंध्याधिकारार्थकिंतुश्राद्धभोजननिमित्तम् । यत्तु-प्राणायामत्रयंकृत्वाप्रणवेनाभिमंत्र्यषट् । ततःसंध्यामुपासीतशुद्धिःस्याच्छ्राद्ध | भोजिनामिति तन्नवश्राद्धपरम् । प्रायश्चित्तगौरवादितिप्रयोगपारिजातः । याज्ञवल्क्यः -उपास्यपश्चिमांसंध्याहुत्वानीन्समुपास्यच । भृत्यैः परिवृतोभुक्त्वानातितृप्याथसंविशेत् । चकारोवैश्वदेवादेरपिग्रहणार्थम् । सायंवैश्वदेवःपाकांतरेणकार्योनपुनर्भुक्तशिष्टेन । नवश्रा द्धस्ययच्छिष्टगृहेपर्युषितंचयत् । दंपत्योर्मुक्तशिष्टंचभुक्त्वाचांद्रायणंचरेदितिचंद्रिकायांवचनात् । यदार्याणामभोज्यस्यान्नतेनयजेतइत्या |पस्तंबोक्तेश्च । विष्णुपुराणे-तत्रापिश्वपचादिभ्यस्तथैवान्नापवर्जनम् । तत्रैव–पुनःपाकमुपादायसायमप्यवनीपते । वैश्वदेव । |निमित्तंवैपल्यासार्धेबलिंहरेत् । सायंत्वन्नस्यसिद्धस्यपत्न्यमंत्रंबलिंहरेत् । दक्षः-प्रदोषपश्चिमौयामौवेदाभ्यासरतोनयेत् । यामद्वयंशयान | |स्तुब्रह्मभूयायकल्पते । शौनकः-निशायाःप्रथमेयामेजपयज्ञार्चनादिकम् । खाध्यायोभोजनंप्रोक्तंवर्जयित्वामहानिशाम् । व्यास:महानिशातुविज्ञेयामध्ययामद्वयंनिशि । शौनक: पश्चात्तनेतथायामेजपयज्ञार्चनादिकम् । ब्रह्माभ्यासोपितत्रैववर्जयित्वातुभोजनम् । इति For Private And Personal

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241