Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh
View full book text
________________
Shri M
artin Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
Gyanmandir
जरयत्वस्तुमेसुखम् । प्राणापानसमानानामुदानव्यानयोस्तथा । अन्नपुष्टिकरंचास्तुममाप्यव्याहतंसुखम् । समुद्रोवडवाग्निश्चब्रनोबनस्सनं. दनः। मयाभ्यवहृतंयत्तदशेषजरयंत्वमी । विष्णुः-विष्णुःसमस्तेंद्रियदेहदेहिप्रधानभूतोभगवान्यथैकः। सत्येनतेनान्नमशेषमेतदारोग्यदंमेप रिणाममेतु । इत्युच्चार्यस्वहस्तेनपरिमृज्यात्तथोदरम् । ऋग्विधानेशन्नोभवेतिद्वाभ्यांतुभुक्त्वान्नंप्रयतःशुचिः । हृदयंपाणिनास्पृष्ट्वाज्योग्जीवेद हा गदःसुखी। हारीतः–पश्चात्तदन्नशेषंबलिंहरेदिति । एतच्चपाकशिष्टेनरौद्रबलिहरणमितिजयखामी । धर्मप्रश्नेब्रह्मचारिणकरणेभुक्त्वाखयममत्रंक्षालयीतेति । अमत्रभोजनस्य । भिक्षापात्रस्यत्वन्येनक्षालनेनदोषइत्युज्ज्वला । उभयोरपिपात्रयोर्ग्रहणमित्यन्ये । स्नातका दीनामप्येतत् ।
तांबूलभक्षणविचारः । विशेषानुपक्रमेण मार्कंडेये-भूयोप्याचम्यकुर्वीतततस्तांबूलभक्षणम् । माधवीयेवसिष्ठः-सुपूगं चसुपत्रंचसुचूर्णेनसमन्वितम् । अदत्वाद्विजदेवेभ्यस्तांबूलंवर्जयेद्विजः । एकपूगंसुखारोग्यंद्विपूगंनिःफलंभवेत् । अतिश्रेष्ठंत्रिपूगंच अधिकनैवदु ष्यति । मार्कडेये-पर्णाग्रंपर्णपृष्ठंचचूर्णपर्णद्विपर्णकम् ।दंतधावनपर्णचशक्रस्यापिश्रियहरेत् । अकृत्वाचमुखेपर्णपूगंखादतियोनरः । दशजन्म दरिद्रस्तुअंतेचनहरिस्मृतिः । नित्यंखादतितांबूलंवक्रभूषाकरंनरः। नमुच्यत्यच्युतस्येवतस्यमंदिरमिंदिरा। चूर्णपूगदलाधिक्येसाम्येचापिसतिक्रमा त् । दुर्गंधारंगसौगंध्यबहुरंगान्विदुर्बुधाः । मदनरत्नेवसिष्ठः-पर्णमूलेभवेद्याधिःपर्णापापसंभवः । चूर्णपर्णहरेदायुःशिराबुद्धिविनाशि नी । तस्मादग्रंचमूलंचशिराश्चैवविशेषतः । चूर्णपर्णवर्जयित्वातांबूलंभक्षयेद्बुधः । आश्वलायनः-यतेश्चविधवायाश्चदीक्षितस्यबटोरपि । | १ यादृष्टिःसर्वभूतानांयाचदृष्टिःस्वभावजा । तदृष्टीनांविनाशायनारदंसंस्मराम्यहम् । इतिसंचिंत्य जानंदृष्टिदोषोनबाधते । अंजनीगर्भसंभूतंकुमारंब्रह्मचारिणम् ।। दृष्टिदोषविनाशायहनूमतंस्मराम्यहम् ।
दिपर्णकम् ।दंतधावनपण
दिरमिंदिरा। चूर्णपूगदलाध
विनाशि,
॥
Co
For Private And Personal

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241