Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh
View full book text
________________
Shri Mhagain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashu
ri Gyanmandir
आचाररत्नं
॥११५॥
खानप्रकुर्वीतसोनयप्रयतेभवेत् । शातातपः-आचम्यपात्रमुत्सायकिंचिदाइँणपाणिना । केचिदुत्तरापोशनोत्तरंप्रथमंगंडूष पश्चाद्धस्तप्रक्षाल भोजनवि. नमाहुः । तन्न । पूर्वोक्तग्रंथविरोधात् । देवला--भोजनेदंतलग्नानिनिहत्याचमनंचरेत् । दंतलग्नमसंहायज्ञेयंतदपिदंतवत् । नतत्रबहुशः कुर्याद्यनमुद्धरणंप्रति । मार्कंडेये-अनूत्तिष्ठन्नकुर्वीतभुक्त्वादंतविशोधनम् । दंतलग्नेकालांतरच्युतेबौधायनः–तत्त्यक्त्वैवशुचिर्नपुन स्त्यागोत्तरमाचामेदिति । निगिरनेवतच्छुचिरितियाज्ञवल्क्यः । अतस्त्यागनिगिरणयोर्विकल्पः । मदनरत्नेगौतमः-नांडूपस्याथसम येतर्जन्यावक्रघर्षणम् । यःकरोतिसमूढात्मारौरवेनरकेवसेत् । हस्तक्षालनोत्तरंहस्तादौस्नेहशेषेनदोषः । द्वावेवोष्ठौश्मश्रुकरौसलेहोभोजनादनु । अदुष्टान्शक्तिजःप्राहबालवृद्धस्त्रियोमुखमितिवृद्धपराशरोक्तेः । गंडूषप्रक्षेपश्चकांस्यपात्रेनकार्यः । तथाचांगिराः-गंडूषंपादशौचंचक त्वावैकांस्यभाजने । भूमौनिक्षिप्यषण्मासात्पुनराहारमादिशेत् । उत्तरार्धेकांस्यपात्रमितिशेषः । पुनराहारतक्षणंपात्रांतरानयनंवा । माध वीयेव्यासः-तस्माद्देशान्मनागपसृत्यविधिवदाचामेदिति । तदुत्तरंद्विराचामेदित्युक्तं । विष्णुपुराणे-अंतर्बलायमेभूमेरपामन्य निलस्यच । भवत्वेतत्परिणतंममास्त्वव्याहतंसुखम् । अगस्तिकुंभकर्णचशनिंचवडवानलम् । आहारपरिणामार्थसंस्मरामिवृकोदरम् । आता पिभक्षितोयेनवातापिश्चमहासुरः । समुद्र-शोषितोयेनसमेऽगस्त्यःप्रसीदतु । इत्युच्चार्यस्खहस्तेनपरिमृज्यात्तथोदरम् । अत्रिः-आचांतोप्य शुचिस्तावद्यावत्पात्रमनुद्धृतम् । उद्धृतेप्यशुचिस्तावद्यावद्भूमिर्नलिप्यते । भूमावपिहिलिप्तायांतावत्स्यादशुचिःपुमान् । आसनादुत्थितस्तस्मा द्यावन्नस्पृशतेमहीम् । आपस्तंबः-यत्रभुज्यतेतत्समूह्यानिहत्यावोक्ष्यतंदेशलेप्यलेपासंसृत्याद्भिःसंश्रित्योत्तरतःशुचौदेशेरुद्रायनिनयेदेवंवा || ॥११५॥ स्तुशिवंभवविति । आश्वलायन:-ततःशतपदंगत्वावीक्ष्यादित्यशनैःशनैः । पाणिनोदकमालभ्यमंत्रमेनसमुच्चरेत् । काशीखंडेइत्यत्रपरिसंकल्प्यप्रक्षाल्यचरणौकरौ । ततोन्नपरिणामार्थमंत्रानेतानुदीरयेत् । अग्निराप्याययन्धातून्पार्थिवान्परिवारितः। दचावकाशोनभसो
For Private And Personal

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241