Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh
View full book text
________________
Shri Ma
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsaattanmandir
आचाररत्नं
॥११६॥
सरस्टर
तांबूलभक्षणवयमैथुनंचविशेषतः । विद्याकामोऽनिशंरात्रौतांबूलंतुनभक्षयेत् । कृष्णभट्टीये-मातापित्रोःक्षयश्राद्धेतथैवक्षयसूतके । तांबू || भोजनवि. लंचर्वयेद्यस्तुपितृहासनिगद्यते । हेमाद्रौजाबाला-दंतधावनतांबूलतैलाभ्यंगमभोजनम् । रत्यौषधपरान्नंचश्राद्धकृत्सप्तवर्जयेत् । यत्तुक ष्णभद्दीये-नित्यश्राद्धेत्वमाश्राद्धेश्राद्धेचापरपक्षिके । तांबूलचर्वणेदोषोनेतिशातातपोऽब्रवीदिति तन्निर्मूलम् । उक्तविरोधात् । लघुनार दीये-दशम्यादिमहीपालत्रिदिनपरिवर्जयेत् । गंधतांबूलपुष्पाणिस्त्रीसंभोगंमहाशयः।
दिनशेषभागकृत्यम् । विष्णुरहस्ये-गात्राम्यंगशिरोभ्यंगतांबूलंचानुलेपनम् । व्रतस्थोवर्जयेत्सर्वयच्चान्यचनिराकृतम् । दक्षःभुक्त्वातुसुखमास्थायतदत्रपरिणामयेत् । इतिहासपुराणायैःषष्ठसप्तमकौनयेत् । अष्टमेलोकयात्रातुबहिःसंध्याततःपुनः । आयुर्वेदे-भु क्त्वोपविशतस्तुंदबलमुत्तानशायिनः । आरोग्यवामकुक्षौतुमृत्युर्धावतिधावतः । इतिश्रीमन्नारायणभट्टात्मजश्रीमद्रामकृष्णभट्टसुतलक्ष्मणभट्ट कृतावाचाररत्नेभोजनप्रकरणम् ॥
सायंसंध्या विचारः । व्यासः-सच्छास्त्रादिविनोदेनसन्मार्गस्याविरोधिना । दिनंनयेत्ततःसंध्यामुपतिष्ठेत्समाहितः । यमः-च लारिखलुकर्माणिसंध्याकालेषुवर्जयेत् । आहारंमैथुनंनिद्रांखाध्यायंचचतुर्थकम् । संवर्तः–सादित्यपश्चिमांसंध्यामर्धास्तमितभास्कराम् । अवसायसंध्यायाःकालकर्तव्यतादिसंध्याप्रकरणेज्ञेयम् । विशेषमाहचंद्रिकायांव्यासः-प्रत्ययुखोपविष्टस्तुगायत्रीतुजपेततः।वढचसू त्रेपि-उत्तरापराभिमुखोन्वष्टमदेशंसावित्रींजपेदिति । श्राद्धेमुक्तवतःसंध्यानिषेधमाहश्राद्धचंद्रोदयेयमः-पुनर्भोजनमध्वानं
१ वृद्धांसरखतीकृष्णांपीतवस्त्रांचतुर्भुजाम् । शंखचक्रगदापद्महस्तांगरुडवाहनाम् । बदाश्रमवासांतामायांतीसूर्यमंडलात् । वैष्णवींत्र्यक्षरांसाक्षादेवीमावाह-|| याम्यहम् ॥ इति ।
॥११६॥
SAS
For Private And Personal

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241