Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh

View full book text
Previous | Next

Page 226
________________ Shri Mahav anadhana Kendra www.kobatirth.org Acharya Shri Kailashsag nyumanmandir भोजनवि. आचाररत्न भार्ययासार्धक्कचिटुंजीतचाध्वनि । असवर्णस्त्रियासाधैभुक्त्वापततितत्क्षणात् । चंद्रिकायामादित्यपुराणेतु-अधोवर्णस्त्रियासार्धमिति तृतीयपादउक्तः । क्वचिदितिदेशकालाद्यसंभवविषयंविवाहविषयवेतिविज्ञानेश्वरः । इदमपिदाक्षिणात्यभिन्नपरम् । पंचधाविप्रतिपत्तिर्दक्षि ॥११४॥ ASणातोनुपनीतेनभार्ययासहभोजनमित्युक्त्वाइतरइतरस्मिन्दुष्यतिनेतरइतरस्मिन्देशप्रामाण्यादितिमाधवीयेबोधयनोक्तेः । यत्तुमाध Kावीयेबृहद्यमः-माताचभगिनीवापिभार्याचान्याश्चयोषितः । नताभिःसहभोक्तव्यंभुक्त्वाचांद्रायणंचरेदितितदसवर्णापरम् । यदपि प्रायश्चित्तहेमाद्रोगालव:-एकयानसमारोहएकपात्रेचभोजनम् । विवाहेपथियात्रायांकृत्वाविप्रोनदुष्यति । अन्यत्रदोषमाप्नोतिपश्चाचा द्रायणंचरेदितितदप्यसवर्णापरम् । | पंक्तिभेदावश्यकता । मदनरत्नेवृहस्पतिः-अप्येकपंक्त्यानाश्नीयात्संयुतःखजनैरपि । कोहिजानातिकिंकस्सप्रच्छन्नंपातकं भवेत् । एकपक्तयुपविष्टानांदुष्कृतंयदुरात्मनाम् । सर्वेषांतत्समंतावद्यावत्संक्तिनभिद्यते । बृहस्पतिः-अग्निनाभस्मनाचैवस्तंभेनसलि लेनवा । द्वारेणचैवमार्गेणपंक्तिभेदोबुधैःस्मृतः । तृणेनापिपंक्तिभेदइतिमाधवीयेमदनरत्नेच । तथाचचंद्रिकायांहा रीतः-तृणेनांतरितंकृत्वापंक्तिदोषोनविद्यते । सएव-नस्पृशेद्वामहस्तेन जानोहिकदाचन । नपादौनशिरोबस्तिनपदाभाजनंतथा । गोभिल:-एकपंक्त्युपविष्टानांविषाणांसहभोजने । यद्यकोपित्यजेत्पात्रंनाश्नीयुरपरेप्यनु । मोहालैक्तेतुयस्तत्रससांतपनमाचरेत् । सहएककाले। उदक्यादिशब्दश्रवणनिषेधः । माधवीयेआश्वमेधिके-उदक्यामपिचांडांलंश्वानंकुक्कटमेववा । मुंजानोयदिपश्यतक १ इतरेतिदाक्षिणात्यअनुपनीतेनभार्ययाचसहइतरस्मिन्नुत्तरदेशेनदुष्यतिऔदीच्योवाइतरस्मिन्दक्षिणेनदुष्यतीत्यर्थः । needeeseeeeeeee ॥११४॥ For Private And Personal

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241