Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
आ०२० २०
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| तदन्नंतुपरित्यजेत् । कात्यायनः - चांडालपतितोदक्यावाक्यं श्रुत्वाद्विजोत्तमः । भुंजीतग्रासमात्रतुदिनमेकमभोजनम् । उत्तरार्धेयदीति | शेषः । बृहन्नारदीये-खानदानजपादीनांभोजनाध्वरयोस्तथा । मध्ये शृणोतियद्येषांशब्दं कुर्यात्कदाचन । उद्बमेद्भुक्तमखिलंखात्वा चोप | वसेत्तदा । द्वितीयेद्विघृतंप्राश्यशुद्धिमाप्नोतिमानवः । माधवीयेगौतमः — काहल भ्रमणग्राव्णांचक्रस्योलूखलस्यच । एतेषांनिनदाया वत्तावत्कालमभोजनम् । कात्यायनः नृणां भोजन कालेतुयदिदीपोविनश्यति । पाणिभ्यांपात्रमालभ्य भास्करंमनसास्मरेत् । पुनश्वदीपिकां कृत्वातच्छेषं भोजयेन्नरः । पुनरन्नंनभोक्तव्यं भुक्त्वापापैर्विलिप्यते । अन्नंगृहीत्वेत्यर्थः । स्मृत्यर्थसारे – अन्नभोजनकालेऽस्थ्नादूषिके स्नानं घृतप्राशनंच दंतपाते चैवमिति । विष्णुपुराणे – जठरंपूरयेदर्धमन्नैरर्धंजलेनच । वायोः संचरणार्थाय चतुर्थमवशेषयेत् । पुलस्त्यः-भोजनंतुननिःशेषंकुर्यात्प्राज्ञःकथंचन । अन्यत्रदधिसक्त्वाज्यपललक्षीरमध्वपः । चंद्रिकायांवृद्धमनुः – भार्याभर्तृकदासेभ्यउच्छिष्टशे पयेत्ततः । भारते - पानीयंपायसंसक्तून्सर्पिर्मधुदधीन्यपि । निरस्यंशेषमेतेषांनप्रदेयंतुकस्यचित् । टोडरानंदेविष्णुपुराणे नाशे षंपुरुषो श्रीयादन्यत्रजगतीपतेः । ओदनो पिसशेषो भोज्य इतिटोडरानंदे । मदनरने ब्राह्मे – कुर्यात्क्षीरांतमाहारंनदध्यंतंकदाचन । का शीखंडे - अनुपीयततः क्षीरंतकंपानीयमेवच । अमृतापिधानमसीत्येवंप्राश्योदकंसकृत् । पीतशेषंक्षिपे मौतोयंमंत्रमिमंपठन् । अप्रक्षा | लितहस्तस्यदक्षिणांगुष्ठमूलतः । - रौरवेपूयनिलये पद्मार्बुदनिवासिनाम् । उच्छिष्टोदकमिच्छूनामक्षय्यमुपतिष्ठताम् । देवलः - मुक्तोच्छिष्टा | त्समादाय सर्वस्मात्किंचिदाचमन् । उच्छिष्टभागधेयेभ्यः सोदकंनिर्वपेद्भुवि । उत्तराचमनंचाक्षालित हस्तेनकार्यम् । हस्तंप्रक्षाल्यगंडूषयः पिबे | त्पापमोहितः । सदैवेचैवपित्र्येच आत्मानमवसादयेत् । अर्धपीत्वा तुगंडूषमर्धेत्यक्त्वामहीतले । रसातलगतानागास्तेनप्रीणंति नित्यशइति व्यासोक्तेः । गंडूषममृतापिधानमसीतिजलपानम् । एतदकरणेप्रायश्चित्तमुक्तं भारते - यद्युत्तिष्ठत्यनाचांतोभुक्तवानासनात्ततः । सचः
For Private And Personal

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241