Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh

View full book text
Previous | Next

Page 223
________________ Shri Mah Aradhana Kendra www.kobatirth.org Acharya Shri Kailash y anmandir खेतिपुनराचम्यदक्षिणपादांगुष्ठेपाणिसावयति । अंगुष्ठमात्रःपुरुषोचंगुष्ठंचसमाश्रितः । ईशःसर्वस्यजगतःप्रभुःप्रीणातुविश्वभुगितिहुत्वानु मंत्रणमूर्ध्वहस्तःसमाचरेत्-श्रद्धायांप्राणेनिविश्यामृतंहुतंशिवोमाविशशिवमाविशप्राणमन्नेनाप्यायखेतिपंचब्रह्मणिमआत्मामृतत्वायेत्यनेनचाक्षरे | णात्मानंयोजयेदेवमेवाहरहःसायंप्रातर्जुहुयादद्भिर्वासायमिति । अत्रिः-अपोशानंवामभागेसुरापानसमंभवेत् । दक्षभागेतुयःकुर्यात्सो मपानसमंभवेत् । पुनरापूर्यापोशानंसुरापानसमंभवेत् । इदंश्राद्धपरमितिकेचित् । नित्यभोजनेपीतिकृष्णभट्टः । | भोजनविचारः । प्राणाहत्युत्तरमाहवसिष्ठः-सर्वाभिरंगुलीभिरश्नीयादितिबौधायनः । यावद्वासंसन्नयन्नस्कंदयन्कृत्स्नग्रासं ग्रसीत । विष्णुपुराणे-अश्नीयात्तन्मनाभूत्वापूर्वतुमधुरंरसम् । लवणाम्लौतथामध्येकटुतिक्तादिकंततः । प्राकूद्रवंपुरुषोऽश्नीयान्मध्येतुक ठिनंपुनः। अंतेपुनर्रवाशीतुबलारोग्येनमुंचति । कौमें ततोन्यदन्नमश्नीयात्पूरणायोदरस्यच । स्मृतिमंज-काशीखंडे-दर्भ पाणिस्तुयोभुतेतस्यदोषोनविद्यते । केशकीटादिसंभूतस्तदश्नीयात्सदर्भकः । यत्त्वाश्वलायनः-ग्रंथीकृतपवित्रेणन जीयान्नचाचमेदिति तद्वर्तुलान्यपरम् । भोजनेवर्तुलइत्यत्रिस्मृतेः। विष्णुः-नतृतीयमथाश्नीयान्नापश्यंश्चकदाचन । अपश्यन्नंधकारादौ । कौर्मे-नानी यात्प्रेक्षमाणानामप्रदायैवदुर्मतिः। नायज्ञशिष्टमद्याद्वानक्रुद्धोनान्यमानसः । आत्मार्थभोजनंयस्यरत्यर्थयस्यमैथुनम् । वृत्त्यर्थयस्वचाधीतं निष्फलंतस्यजीवितम् । नोच्छिष्टोघृतमादद्यान्नमूर्धानंस्पृशेदपि । नब्रह्मकीर्तयन्वापिननिःशेषनभार्यया । नैकवस्त्रस्तुभुंजीतनवापिशयन |स्थितः । नपादुकाधिष्ठितोवानहसन्विलपन्नपि । पराशर:-अदुष्टासंतताधारावांतोद्धृताश्चरेणवः । भोजनपात्रमुद्धृत्यजलादिनपेयमित्युक्तं माधवीयेबृहन्नारदीये-द्विजोनाभोज्यमश्नीयात्पात्रनैवपरित्यजेत् । संस्थाप्यह्यासनेपादोवस्त्राधपरिधायच । मुखेनधमितंभुक्त्वासु रापीत्युच्यतेबुधैः । खादितार्धपुनःखादन्मोदकानिफलानिच । प्रत्यक्षलवणंखादन्गोमांसाशीनिगद्यते । नृसिंहाब्धिमहोदधौ-सामुद्र For Private And Personal

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241