Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh
View full book text
________________
Shri Mah
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashs
Gyanmandir
त्युक्तंमाधवीये-हस्तप्रक्षालयेचैवपश्चात्प्रयतमानसः। धारयेत्सव्यहस्तेनपात्रंतद्वाग्यतोद्विजः। अपोशानंशद्रेणनकार्यम् । द्विजश्रुतेः । नैवेद्यभक्षणमत्रमिथ्या । लोके-उच्छिष्टभोजिनस्तस्यवयमक्लिष्टकारिणः । येनलीलावराहेणहिरण्याक्षोनिपातितः । स्मार्तोपीदंलिलेख । पात्र धारणेविशेषश्चिंतामणी-अंगुष्ठस्तर्जनीचैवमध्यमाचतृतीयका । तिस्रोद्वेवांगुलीचैवप्रशस्ताःपात्रधारणे । बृहन्नारदीये-याव | द्विजोऽन्नमश्नीयात्पात्रनैवपरित्यजेत् । आपस्तंबः-नापजिहीतापजिहीतवेति । अपजिहीतत्यजेत् । अतःपात्रधारणेविकल्पः । सोपि प्राणाहुत्युत्तरमिति । मदनरत्ने-प्राणाहुत्युत्तरंपात्रंधृत्वानमुंचेदन्यथामुंचेदितिकल्पतरुः । यत्तुषत्रिंशन्मते-समुत्थितस्तुयो भुङ्क्तेयोभुतेमुक्तभाजने । एवंवैवखत पाहभुक्त्वासांतपनंचरेदिति तद्भोजनोपक्रमेपात्रंधृत्वातन्मध्यत्यागे । स्मृतिमंजर्याम्-पात्रस्य धारणमौनंत्यजेचभ्रातृमान्गृही । शातातपः-अग्रासनोपविष्टस्तुयोभुतेप्रथमंद्विजः । बहूनांमुंजतांसोंतःपंक्त्याहरतिकिल्बिषम् । अत्रिः-मौनव्रतमहाकाष्ठंहुंकारेणविनश्यति । एतत्पंचग्रासपरम् । पंचग्रासान्महामौनंप्राणाद्याप्यायनंचतदितिविष्णुपुराणादिति माधवः । महामौनंकाष्ठमौनम् । तथाचस्मृतिमंजर्याम्-काष्ठमौनेन जीतप्राणादिग्रासपंचकम् । प्राणाहुत्युत्तरंनमौननियमः । मौनीवाप्यथवामौनीप्रहृष्टःसंयतेंद्रियः । भुंजीतविधिवद्विप्रोनचोच्छिष्टानिदापयेदितिव्यासोक्तेरितिमदनरत्ने । रत्नावल्याम्-यवी यान्सपितायश्चभुक्त्वाश्राद्धादिभोजनम् । प्राणाग्निहोत्रादन्यत्रनासौमौनंसमाचरेत् । यवीयान्कनिष्ठः । अतोभ्रातृमतोमौननिषेधोजीव ज्ज्येष्ठभ्रातृकपरः । तत्रैव-यदिभुंजीततूष्णीतुसर्वत्रैवतुभोजने । सपापोभ्रातरंहतिसंततिंचाचिराद्भवम् । गोभिल:-अथातःप्राणाहु तिकल्पोव्याहृतिभिर्गायत्र्यान्नमभिमंत्र्यऋतंत्वासत्येनपरिषिंचामीतिसायं सत्यंत्वतेनपरिषिंचामीतिप्रातरंतश्चरतिभूतेषुगुहायांविश्वतोमुखः ।
| १ श्राद्धिकभोजनम् । २ विश्वमूर्तिषु ।।
For Private And Personal

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241