Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh
View full book text
________________
Shri Mal Aradhana Kendra
आचाररत्नं
॥१११॥
www.kobatirth.org
Acharya Shri Kailashs Gyanmandir
स्थानां क्षुत्तृषोपहतात्मनाम् । प्रेतानां तृप्तयेक्षय्यमिदमस्तुयथासुखम् । स्कांदे - प्रदद्याद्भूतपतये भुवनपतयेतथा । भूतानांपतये स्वाहेत्यु क्त्वाभूमौबलित्रयम् । ब्राह्मे — ब्रह्मणे नमइत्येवं ब्रह्मादिभ्योबलीन्दद्यादिति । स्मृत्यर्थसारे – यमाय नमः चित्रगुप्तायनमः सर्वेभ्यो भूतेभ्यइतिव लीन्दद्यादिति । श्रौतवृत्तिः - यः कश्चनास्मिन्छास्त्रेदेवतोद्देशेनद्रव्यात्मको व्यापारोयागोहोमो भ्यादानंबलिहरणादयो वामंत्रेणसाध्यंतेतत्रसर्व त्रस्वाहाकारः कर्तव्यइति । आश्वलायनानांखाहांतत्वमेवबलिदाने । एतानिबलिदानादीनियथाशाखंव्यवस्थितानि । इदंचपरिषेचनो तरंकार्यमित्युक्तंमाधवीयेमदनरत्नेच । यत्तस्मृत्यर्थसारे बल्युत्तरं परिषेचनमुक्तंतत्पदार्थगणनमात्रनतत्रक्रमेतात्पर्यम् । परिषे चनोत्तरंपादक्षालनोक्तेः । अत्रब्रह्मरुद्र चंद्रार्कवसवोमंडलांतरात् । निवेदितंनरैरन्नंयस्माद्वंतिनान्यथेतिब्राह्मात् ब्रह्मादिभ्यो भुजिकाले बलिर्देयः । मंडलार्थवादोयमितिचेत् तस्यापि सालंबनत्वात् । अर्थाभावोपिस्तुतिरितिचेत् असंभवेह्येवंस्यात् । नचवाक्यभेदः । सूक्तवाका दौदृष्टत्वादित्याचारादर्शः । तन्न । तद्धितादीनामेवदेवतात्वबोधकत्वात् । सूक्तवाकस्यकरणत्वेप्युक्तं हरतौदेवताकल्पकत्वम् । अर्थ | वदेवतुदेवताकल्पत्वमत्यंतासंभवीत्यलंमीमांसांगंधशून्यहृदयप्रलापेन । श्राद्धेबलिदानाभावमाह हेमाद्रावत्रिः - दत्तेवाप्यथवा दत्तेभूमौयोनिक्षिपेद्वलिम् । तदन्नंनिष्फलंयातिनिराशैः पितृभिर्गतैः । स्मृत्यर्थसारे - पायसेन तथाज्येनमाषान्नेनतथैवच । नकुर्याद्वलि दानंतुओदनेनप्रकल्पयेत् । कृष्ण भट्टीये - भोजनादौबलिंमुक्तंसमुद्धृत्यैवभोजयेत् । अनुद्धृत्य तुयोभुकेप्राणायामाष्टकं चरेत् । आमा जरसंस्पर्शेषोडशैवतथाचरेत् । तत्रैव — दत्वा चित्रगुप्तायहस्तंप्रक्षालयेत्ततः । अप्रक्षाल्यकरौभुंजन्रौरवेनरकेवसेत् ।
अपोशनविचारः । ब्राह्मे – अपोशनं च गृह्णीयात्सर्वतीर्थमयं चतत् । हस्तेनलंघयेन्नान्नंसोदकेन कदाचन । आपोशनाकरणदोषचिंतामणी-अपोशानमकृत्वातुयो भुङ्क्तेऽनापदिद्विजः । भुंजानोयदिवाब्रूयाद्गायत्र्यष्टशतंजपेत् । इदंचबलिंदत्वाहस्तंप्रक्षाल्य कार्यमि
For Private And Personal
भोजनवि.
॥१११॥

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241