Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh

View full book text
Previous | Next

Page 217
________________ Shri Mahari Wo Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir Recerseatreeeeeeeeeeeeeeeeee मनुः-अनिर्दशायागो-क्षीरमौष्टमैकशर्फतथा । आविकंसंधिनीक्षीरंविवत्सायाश्चगोःपयः । गोग्रहणमजामहिष्योरुपलक्षणम् । गोमहिष्य जानामनिर्दशानांपयोनपेयमितिवसिष्ठोक्तेरितिमदनरत्ने । वत्सग्रहणेनसवत्साधेनुरानीयतामितिवद्मोग्रहणेसिद्धे पुनर्गोग्रहणमजामहिष्यो =पत्ययोःपयसोनिषेधार्थमितिमेधातिथिः । संस्कारादिभोजननिषेधः-मदनरत्नेगिराः-जन्मप्रभृतिसंस्कारेबालस्यान्नस्यभोजने । असपिंडै भोक्तव्यंचूडायांचविशेषतः ।। नारीप्रथमगर्भेषुभुक्त्वाचांद्रायणंचरेत् । पराशरमाधवीयेधौम्यः-ब्रह्मौदनेचसोमेचसीमंतोन्नयनेतथा । जातकर्मनवश्राद्धेभुक्त्वा चांद्रायणंचरेत् । तत्रैव-निवृत्तचूडहोमेतुप्राङ्नामकरणात्तथा । चरेत्सांतपनंभुक्त्वाजातकर्मणिचैवहि । अतोन्येषुतुसंस्कारेषूपवासेन शुद्ध्यति । चंद्रिकायाम्-नवश्राद्धस्ययच्छिष्टगृहेपर्युषितंचयत् । दंपत्योर्मुक्तशिष्टंचभुक्त्वाचांद्रायणंचरेत् । आचारदर्पणे-भानुवारे तथारात्रावष्टम्यांचतथैवच । धात्रीफलंनरःखादन्नलक्ष्मीकोभवेत्सदा । सप्तम्यारविवारेचदिवारात्रौतथैवचेतिकृष्णभद्दीपूर्वार्धपाठः । | अमावास्यापितृश्राद्धसंक्रांतौपारणेतथा । परान्ननैवभोक्तव्ययस्यान्नंतस्यतत्फलम् । हेमाद्रौ-दिवादधित्थधानासुरात्रौचदधिसक्तुषु । | श्लेष्मातकेतथाऽलक्ष्मीनित्यमेवकृतालया । काशीखंडे-नदिवोद्धतसारंचभक्षयेद्दधिनोनिशि । स्कांदे-रात्रौदधिनभोक्तव्यंदिवानन वनीतकम् । यमः-नभिन्नभांडेभुंजीतनरात्रौदधिसक्तुकान् । भारतेप्येवम् । आचारादर्शलघुहारीतः-पृथग्यानंपुनर्दानं मांसेनपयसानिशि । दंतच्छेदनमुष्णंचसप्तसक्तुषुवर्जयेत् । सक्तूनत्तुंदिनक्षयइतिभारतेशतपथाच । सुमंतु:-कूष्मांडंबृहतींचैवतरुणीं मूलकंतथा । श्रीफलंचकलिंगंचधात्रींप्रतिपदादिषु । शिरःकपालमंत्राणिनखचर्मकृतानिच । उदुंबरफलंचैवतिलानपितथैवच । यदीच्छे त्वर्गगमनमष्टम्यादिषुवर्जयेत् । रत्नमालायाम्-कूष्मांडंमातुलिंगंचपटोलंबृहतीफलम् । श्रीफलंपिचुमंदंचधात्रींपक्षादितस्त्यजेत् । SOOOOOOOGore For Private And Personal

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241