Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh

View full book text
Previous | Next

Page 213
________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsaguti Granmandir नःसंस्कारःसवयएवेतिमदनपारिजातः । अन्यदीयंतीयत्वेनदत्तंपर्यायान्नम् । शातातपः केशकीटशुनास्पृष्टवायसोपहतंचयत् । कीबाभिशस्तपतितैःसतिकोदक्यनास्तिकैः । दृष्टचस्याद्यदन्नंतुतस्यनिष्कृतिरुच्यते । अभ्युक्ष्यकिंचिदुद्धृत्यतढुंजीतविशेषतः । भस्मनावापिसंस्थ श्यसंस्पृशेदुल्मुकेनच । सुवर्णरजताभ्यांवाभोज्यंघातमजेनवा ।स्पृष्टमित्युक्तेःसहपाकेअभोज्यं । नित्यमभोज्यंकेशकीटावपन्नमितिगौतमोक्तेः। Kा हारीत:-पिपीलिकादिभिरन्नाद्युपघातेकांचनभस्मरजतताम्रवज्रवैडूर्यगोवालाजिनदंतानामन्यतमेनाद्भिःसंस्पृष्टमन्नप्रोक्षणपर्यग्निकरणादित्यद र्शनाच्छुद्धमिति । मनु:-पक्षिजग्धंगवाघ्रातमवधूतमवक्षुतम् । दूषितंकेशकीटैश्चमृत्प्रक्षेपेणशुध्यतीति । जमदग्निः-भृतान्नंद्रोणमात्रं तुश्चकाकाद्युपघातितम् । ग्रासमुद्धृत्याग्नियोगात्प्रोक्षणंतत्रशोधनम् । माधवीयेसंवतः-बिडालमूषिकोच्छिष्टेपंचगव्यंपिबेद्विजः । तत्रैव |उशना:-ब्राह्मणोच्छिष्टेप्राणायामशतमितियाज्ञवल्क्यः ।अन्नपर्युषितंभोज्यस्नेहाक्तंचिरसंस्थितम् । अस्नेहाअपिंगोधूमयवगोरसविक्रियाः। चिरस्थितमविकृतंचेत् । पर्युषितःशाकोपिभोज्यइतिहरदत्तः । कल्पतरौयमः-अपूपाश्चकरंभश्चधानावटकसक्तवः । शाकंमांसमपूपंच सूपंकृसरमेवच । यवागूपायसंचैवयच्चान्यत्स्नेहसंयुतम् । सर्वपर्युषितंभोज्यंशुष्कंचेत्परिवर्जयेत् । मिताक्षरायांयावकमप्युक्तम् । | पलांडादिनिषिद्धवर्गः। भविष्ये-लशुनंगूजनंचैवपलांडंकवकानिच । वृंताकनालिकालाबुजानीयाजातिदूषकम् । गूजनंलशुना कारकंदविशेषइतिमिताक्षरायाम् । मदनरत्ने-यदीयंचूर्णगायकाःकंठशुद्ध्यर्थभक्षयंतितानिपत्राणि । मूलविशेषोगाजरापरपर्यायइति माधवोहेमाद्रिश्च । तन्न । हेमाद्रावेवब्रह्मांडे-गूंजनंचुक्रिकांचैवगाजरंजीरकंतथेति । श्राद्धेगूजनभिन्नगाजरनिषेधात् । गूंजनो १ शद्वान ब्राह्मणेनमदीयमितिकृत्वादत्तम् । २ कीटादिनासहपाकेजाते । For Private And Personal

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241