Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
षात् । हयोनप्रजपेन्मंत्रंशतवारंजलेतथा । रात्रौद्विर्भोजनंकृत्वाकल्मषाञ्चप्रमुच्यते । त्यसुमेषंजपेन्मंत्रदशवारंशिवालये । अष्टम्यांवाचतुर्दश्यांदि वाभुङ्क्तेनकिल्विषम् । सहिद्वरोजपेन्मंत्रंशतंवैविष्णुमंदिरे । एकादश्यामहोरात्रे भुङ्क्तेयदिचपातकम् । आपः पृणीतमंत्रंचशतवारंनकिल्बिषम् । | रात्रौ भुक्त्वावत्सरेतुमन्वादिषुयुगादिषु । अश्वाइवजपेन्मंत्रंदशवारंजलेपिवा । नित्यश्राद्धेयदाभुंक्तेतदापापात्प्रमुच्यते । मयोमूश्चजपेत्सूक्तंवृषो त्सर्गेतुरौद्रकम् । भुक्त्वायदिविनश्येतविंशद्वारंजलेतदा । त्वेषंगणंजपेन्मंनंदशवैविष्णुमंदिरे । व्यतीपातेयदाभुक्तेतदादोषाद्विमुच्यते । आप्यायस्वजपेन्मंत्रंदशलक्षंशिवालये । सूर्यग्रहेयदाभुङ्क्तेतदापापात्प्रमुच्यते । अराइवेजपेन्मंत्रदशवारंयदातदा । बहवश्चैकपात्रेषुर्भुजतेतन्न| कल्मषम् । अग्ग्रेमरुद्भिर्मत्रंचशतसंख्यंजपेद्यदि । भुंजतेसहपात्रेतु बहवोब्रह्मचारिणः । मानस्तोकेजपेन्मंत्रंशतवारंनकिल्बिषम् । प्रमादाज्ज्ञान तोभुगणान्नंतुयदातदा । यज्ञायज्ञाजपेत्सूक्तंएकरात्रंजलेपिवा । गणकान्नंयदाभुङ्क्तदापापात्प्रमुच्यते । अच्छानइंद्रसूक्तंतुएकवारंजलेजपेत् । विधुरानंयदाभुङ्क्तदापापात्प्रमुच्यते । ईळेअग्निंजपेन्मंत्रदशवारंयदातदा । पंचयज्ञविहीनस्यगृहेभुङ्क्तेनपातकम् । किमंगत्वाजपेन्मंत्रमयुतं वैजलेसुधीः । ज्ञानतोपियदाभुङ्क्ते कुष्ठान्नं चेन्नपातकम् । सत्येनोत्तभितामंत्रजपेद्विष्ण्वालयेयदा । उच्छिष्टेतुयदाभुतदामुच्येतकिल्विषात् सहस्रवारंगायत्रींव्याहृतीभिः ससंपुटाम् । किल्बिषान्नंयदाभुङ्क्तेदोषोनास्तितदाजपेत् । इति ।
शूद्रादेप्रयवस्तूनि । अपरार्केसुमंतुः — गोरसचंवसकूं चैतिलंपिण्याकमेवच । अर्पूपान्मक्षयेच्छ्रद्राद्यच्चान्यत्पयसाकृतम् । तथा— कंदुपकस्नेहपकंपायसंदधिसक्तवः । एतान्यशूद्रान्नभुजो भोज्यानिमनुरब्रवीत् । तत्रैव कौर्मे - कंदुपक्वानितैलेनपायसंदधिसक्तवः । द्विजैरेतानिभोज्यानिशुद्रैरेवकृतान्यपि । मदनरत्नें गिरा ः—–मांसंदधिघृतं धान्यंक्षीरमाज्यमथैौषधम् । गुडोरसस्तथोदश्विद्भोज्यान्येता
१ घृतपक्काम्यदादीनि.
For Private And Personal
bebebewese

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241