Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh
View full book text
________________
Shri Maha
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsageremyanmandir
टिटटseeeeeeeeeee
निर्णयामृते । स्मृत्यर्थसारे-अष्टमीचतुर्दश्योर्नक्तंकार्यमेकभक्तंचेति । अत्रकेचिदुपवासात्पूर्वदिनेदशम्यल्पत्वेदशमीमध्यएवभोजनं कार्यम् । एकादश्यांनभुंजीतेत्येकादश्यांभोजननिषेधात् । निषेधस्तुनिवृत्त्यात्माकालमात्रमपेक्षतइतिन्यायाचेत्याहः । तन्न । दशम्यामेकम क्तस्तुमांसमैथुनवर्जितइतिचंद्रिकायादेवलेनमध्याह्नकालिकैकभक्तव्रतविधानाद्विधिस्पष्टेचनिषेधानवकाशात् द्वादश्यादिवन्माध्याहिकापक र्षकाभावाच्च । नचायनव्रतविधिःकिंतुपुनर्भोजननिषेधमात्रमितिवाच्यम् । निषेधकल्पनेमानाभावात् । हविष्याशनमध्याह्नाद्यप्राप्तिप्रसंगात् । सर्वत्रैकभक्तादौतथाप्रसंगाच्च । नचहविष्यादिकाम्यैकादशीव्रतमात्रांगं संकोचेमानाभावात् । प्रयोगपारिजातेदेवल:-श्राद्धंकृत्वातुयो मोनचभुङ्क्तेकदाचन । देवाहविर्नगृहृतिकव्यानिपितरस्तथा । एकादश्यादौतुसएव-उपवासोयदानित्यःश्राद्धंनैमित्तिकंभवेत् । उपवासंत दाकुर्यादाघ्रायपितृसेवितम् । प्रयोगपारिजातस्त्वेकादशीमात्रपरम् । मातापित्रोःक्षयेप्राप्तेभवेदेकादशीयदा । संभाव्यपितृदेवांश्चआजिघ्र पितृसेवितमितिकात्यायनोक्तेस्तेनशिवराज्यादौभोजनमेवेत्याह । पितृपदंजनकपरमिदं । तेनान्यश्राद्धनावघ्राणम् । हेमाद्रिस्तु-चतुर्द श्यांयदाचैवश्राद्धंनैमित्तिकंतथा । उपवासंतदाकुर्यादाघ्रायपितृसेवितमितिप्रभासखंडाच्छिवरात्रावप्यवघ्राणम् । एवंचयस्मिन्नुपवासेकृतेपुण्यं त्यक्तेमहत्पापंतत्रावघ्राणम् । यत्रद्वयमप्यल्पंतत्रायाचितमेकभक्तंवाकार्यम् । उपवासदिनेश्राद्धकथंचिद्यदिजायते । उपवासेश्वमेधाख्यराजसूयम याचिते । वाजपेयंलभेद्भोक्ताएकभक्तेऽग्निहोत्रजमितिप्रभासखंडादित्याह ॥ | अथभक्ष्याभक्ष्यनिर्णयः । याज्ञवल्क्यः -अदत्तमग्निहीनस्यनान्नमद्यादनापदि । कदर्यबद्धचौराणांक्लीबरंगावतारिणाम् । वैणाभि शस्तवाधुष्यगणिकागणदीक्षिणाम् । अग्निहीनःशूद्रः । शूद्रान्ननिषेधोऽसच्छूद्रपरः । गौभूमिरन्नहोमार्थसच्छूद्रस्यगृहेगृहेइतिब्राह्मादितिटोड रानंदः । तन्न । राजानंतेजआदत्तेशूद्रान्नंब्रह्मवर्चसम् । आयुःसुवर्णकारान्नंयशश्चर्मावकर्तिनः । भुक्त्वायोन्यतमस्यान्नममत्याक्षपणंत्र्यहमिति
For Private And Personal

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241