Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh

View full book text
Previous | Next

Page 207
________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Syanmandir eeeeeeeeeee तिकेचित् । पंचग्रासांस्तुभुक्त्वादौकचिद्वेश्मनिसंकटे । पात्रमुद्धृत्यशेषतुभक्षयेत्सांकराद्भयादितिब्राह्मोक्तेः । आसंदीआपत्परेतिमदन रो। श्राद्धेआसंदीनिषेधोहेमाद्रौब्राह्म-पित्र्येकर्मणिभुंजानोभूमे पात्रंनचालयेत् ॥ स्मृत्यर्थसारे-नयत्रिकायांयतिव्रतीब्रह्मचारीवि धवामुंजीतेति । भोजनकालविचारः । श्रुतौ-सायंप्रातराश्येवस्यादिति । गौतमः-सायंप्रातस्त्वन्नमभिपूजितमनिंदन्मुंजीतेति । प्रातः शब्दःपंचमभागपरः । सायशब्दोघटिकात्रयोर्ध्वरात्रिपरः । चत्वार्यतानिकर्माणिसंध्यायांपरिवर्जयेत् । आहारंमैथुनंनिद्रांखाध्यायंचचतु र्थकमितिशातातपोक्तेः । मुनिभिरिशनमुक्तंविप्राणांमर्त्यवासिनांनित्यम् । अहनिचतथातमखिन्यांसाधप्रहरयामांतइतिछंदोगपरि |शिष्टात् । अत्र सार्धप्रहरानुज्ञाआपद्विषया । निशायाःप्रथमेयामेजपयज्ञार्चनादिकम् । स्वाध्यायोभोजनंप्रोक्तंवर्जयित्वामहानिशामिति | शौनकोक्तेः । महानिशाशब्देनयामद्वयमुच्यतइत्युक्तंप्राकू । दिवाचनभोजनद्वयम् । सायंप्रातर्द्विजातीनामशनंश्रुतिचोदितम् । नांतराभोजनंकुर्यादग्निहोत्रसमोविधिरितियमोक्तेः । द्विजग्रहणाच्छूद्रस्सनायंनियमः । अंतरानिषेधादेवरात्रावपिभोजनद्वयंन । अत || एवापस्तंबनहरदत्तेनचद्विभॊजनविधिःपरिसंख्येत्युक्तं । परिसंख्यात्वोक्तरेतन्मतेद्वितीयभोजनंनावश्यकम् । विज्ञानेश्वरेणतुद्वि | |जीयादेवेतिनियमविधित्वोक्तेः शक्तस्यद्विर्भोजनमावश्यकम् । चंद्रिकाप्येवम् । अशक्तौतुयत्किंचिदल्पंभक्ष्यम् । औपवस्तमेवंका लांतरेभोजनमित्यापस्तंबोक्तेः । औपवस्तंउपवासस्तत्तुल्यमितिहरदत्तः । तदशक्तौअद्भिर्वासायमिति बौधायनोक्तंज्ञेयम् । नांतरेतिफलमूलान्यपरम् । दिवाचनांतराभुंजीतान्यत्रमूलफलेभ्यइत्यापस्तंबोक्तेः । आचारादर्शतुद्विरशननियमःप्राणामिहोत्रमा । परः अग्निहोत्रसाम्यादित्युक्तम् । साम्योक्तिरुपासनापरेतिषाचस्पत्ये । साग्निकब्रह्मचारिणोस्तुनद्विभॊजननियमः । आहिताग्निरनड़ा १ एकस्मिन्काले। OoCACACACACACACocacocacoeos e For Private And Personal

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241