Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh

View full book text
Previous | Next

Page 210
________________ Shri Mah Aradhana Kendra www.kobatirth.org Acharya Shri Kailashs Gyanmandir भोजनवि. जापतेः । चिकित्सकातायश्ववृत्तिनाम् । नृशसणस्तथा । ऋोभयान आचाररत्नं IS मनूक्तेः । आत्मानधर्मकृत्यंचपुत्रान्दारांश्चपीडयेत् । लोभायःपितरौभृत्यान्सकदर्यइतिस्मृतः। बद्धोवाचानिगडैश्च । गणोत्राविभक्तभिन्नानाम् । अन्यथातेषामपिखान्नाभक्षणापत्तेः । चिकित्सकातुरक्रुद्धपूंश्चलीमत्तविद्विषाम् । कुरोगपतितव्रात्यदांभिकोच्छिष्टभोजिनाम् । अवीरास्त्रीवर्णका ॥१०६॥ रस्त्रीजितग्रामयाजिनाम् । शस्त्रविक्रयिकर्मारतंतुवायश्ववृत्तिनाम् । नृशंसराजरजककृतघ्नवधजीविनाम् । चैलधावसुराजीविसहोपपतिवेश्मनाम् । पिशुनानृतिनोश्चैवतथाचाक्रिकबंदिनाम् । एषामन्नंनभोक्तव्यंसोमविक्रयिणस्तथा । क्रूरोभयानकः । उग्रःक्रूरकर्मेतिमिताक्षरा । राजन्या च्छूद्रायामुत्पन्नइतिमदनरत्ने । शंख:-भीतावगीतरुदितकंदितावघुष्टपरिभुक्तविस्मितोन्मत्तावधूतराजपुरोहितान्नानिवर्जयेदितिमदनरत्ने । यमः-वसुतानंतुयोमुक्तेसभुतेपृथिवीमलम् । तत्रैवविष्णुपुराणे-विष्णुंजामातरंमत्वातस्यकोपेनकारयेत् । अप्रजायांतुकन्यायांनाश्नी यात्तस्यवैगृहे । मनुः-उग्रान्नंसूतिकानंचपर्याचांतमनिर्दशम् । नाद्याच्छूद्रस्यपक्वान्नं विद्वानश्राद्धिकोद्विजः।आददीताममेवास्मादवृत्तावेकरा त्रिकम् । सूतिकान्नंसूतिकामुद्दिश्यपक्कं । पर्याचांतमुत्तराचमनोत्तरंपात्रस्थितम् । पार्थाचांतमितिपाठेपंक्तिस्थेउत्थितेखपात्रस्थमपिनभक्ष्यम् ॥ | AIM निषिद्धभोजनेप्रायश्चित्तम् । शौनकः-अराइवेजपेन्मत्रंदशवारंनसंशयः । सीमंतेचयदाभुंक्तेमुच्यतेकलुषात्तदा । उपासानका सूक्तंतुजपेदशजलेपिवा । प्रमादायस्ततोभुतेसूतकान्नमकल्मषम् । प्रविष्टःप्रजपेन्मत्रंशतवारंशिवालये । सूतकानंयदाभुङ्क्तेतदापापात्प्रमुच्यते । पर्जन्यवातावर्गचशतवारंजपेजले । सूतकस्यगृहेभुतेतदापापात्प्रमुच्यते । इंद्रोअश्रायिमंत्रचअयुतंचेन्नकल्मषम् । ज्ञानतोज्ञानतःस्पृष्ट्वाभुक्तिकालेरजखलाम् । इदंनमोजपेन्मंत्रंसहस्रंचेन्नदुष्कृतम् । ज्ञानतोज्ञानतोदृष्ट्वाभुक्तिकालेरजस्त्रियाः । अग्निनमाजपेन्मंत्रंदशकृत्वोविशेषतः । अंत्यजानांध्वनिश्रुत्वापश्चाङ्गुलेनकल्मषम् । अज्येष्ठासोजपेन्मंत्रंदशवारंनकल्मषम् । श्वानादिदर्शनंकृत्वापश्चागुलेयदातदा । आयेतस्थुर्जपेन्म| दशवैविष्णुमंदिरे । हस्तदत्तंयदाभुङ्क्तदापापात्प्रमुच्यते । तेअज्येष्ठाजपेन्मत्रंशतंविद्यालयेसदा । दिवाद्विर्भोजनंकृत्वातस्मान्मुच्येतकल्म ॥१०६॥ For Private And Personal

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241