Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh
View full book text
________________
Shri Ma
in Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash agarsari Gyanmandir
पद्मपत्रेषुगृही भुक्त्वैदवंचरेदितिपृथ्वीचंद्रः । ताम्रविधिः श्राद्धपरइत्यन्ये । यत्त्ववरार्के - सप्तम्यांनैवकुर्वीतताम्रपात्रेचभोजनमिति तत्पूर्वी क्तनिषेधोपसंहारार्थदोषाधिक्याथैवा । ताम्रवत्पैत्तलेपिनिर्णयः । यत्तु - नायसान्यपिकार्याणिपैत्तलानिनतुक्कचिदितिश्राद्धहेमाद्रीवाराहं तत्प्र करणाच्छ्राद्धपरं । भिन्नदोषोनकांस्येएवकिंतुतत्रदोषाधिक्यम् । नकार्ष्णायसे नमृत्पात्रे नभिन्नावकीर्णेइतिहारीतोक्तेः । शूद्रभाजनभिन्नभा | जनेभुक्त्वोपवासोभिन्नकांस्येत्रिरात्रमितिस्मृत्यर्थसाराच्चभिन्नदोषस्ताम्राद्यन्यपरः । ताम्ररजतसुवर्णशंखमुक्ताश्मस्फटिकानांभिन्नमभिन्नमितिपै ठीनसिस्मृतेः । स्कांदेकार्तिकमाहात्म्ये - पत्रभोजीभवेदूर्जे कांस्यत्याज्यंप्रयत्नतः । तथा —— योत्रतीकांस्यभोजीस्यान्न सत्रतफलं लभेत् । ज्योतिर्निबंधे-भोज्यपात्रसुधासिंधौघटयेद्वासमाहरेत् । तत्रान्नप्राशनप्रोक्तेकाले भोजनमाचरेत् । सुधासिंधौ सोमे । स्मृतिरत्नाव ल्याम्-वल्लीपलाशपत्रेषुस्थलजेपुष्करेतथा । गृहस्थस्तुनचाश्नीयाद्भुक्त्वाचांद्रायणंचरेत् । करेकर्पटकेचैव आयसेताम्रभाजने । वटार्काश्वत्थ पत्रेषुभुक्त्वा चांद्रायणचरेत् । चंद्रिकायांपैठीनसिः वटा कश्वित्थपर्णेषु कुंभीतिंदुकजेषुच । श्रीकामोनैवभुंजीतकोविदारकरंजयोः । आग्नेये वटार्काश्वत्थववलसर्जभल्लातकीस्त्यजेत् । स्कांदेप्रभासखंडे शूद्रंप्रक्रम्य - मध्य पत्रेन भुंजीत ब्रह्मवृक्षस्यभामिनि । प्रचे ताः - मृन्मये पर्णपृष्ठेवा कार्पासेतांतवेतथा । नाभीयान्नपिबेचैव करेणांजलिनापिच । यस्तुनकदलीपत्रमितिहेमाद्रौनिषेधः सश्राद्धपरः नृसिंहांबुधिमहोदधौगोविंदार्णवे च -- करंजपिप्पलवटप्लक्षकुंभ्यर्कतिंदुकाः । एषांपत्रे पुनाश्रीयात्कोविदाराम्रयोरपि । विपर्यस्ते घुपत्रेषुतिर्यक्पत्रेचदारुजे । अजपीब्रह्मपत्रेषुशूद्रस्यूते तदाहृते । कंटकैः सीवितपत्रेतथावेणुदलेनच । अत्रमूलंमृग्यम् । चंद्रिकायां पुराणे - पालाशेषुचपत्रेषुमध्यमेषुविशेषतः । यः करोत्यशनंतस्यप्राजापत्यंदिनेदिने । यदीच्छत्यूर्ध्वगामित्वं परं स्थानंचशाश्वतम् । पत्रपर्णेषु भोक्तव्यं मासमेकंनिरंतरम् । इति ॥
१ घटयेद्रासमाहरेत् । २ पर्णपत्रेषु ।
For Private And Personal

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241