Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh

View full book text
Previous | Next

Page 204
________________ Shri Mamin Aradhana Kendra www.kobatirth.org Acharya Shri Kailast r i Gyanmandir Ele आचाररत्नं तान्भोजयेदविचारनन् । अग्रेप्रथमम् । नात्रयथाश्रुतेतात्पर्य किंत्वेतेषुभुक्तवत्सुस्वयंभुंजीतेत्यत्रेतिकल्पतरुः । वयंत्वेवकारानुपपत्तेर्यथाश्रते भोजनवि. एवतात्पर्य अतएवाविचारयन्नित्युक्तमितिब्रूमः । याज्ञवल्क्या -बालः(ख)सुवासिनीवृद्धगर्भिण्यातुरकन्यकाः । संभोज्यातिथिभृत्यां । ॥१०३॥ चदंपत्योःशेषभोजनम् । भोजयेचागतान्कालेसखिसंबंधिबांधवान् । शक्ताविदम् । तथाचमार्कडेये-कुटुंबिनोभोजनीयाःस्वसमविभवे | IS सति । आचारादर्शनंदिपुराणे-यतेद्राह्मणपूर्वतुभोक्तुमन्नंसदागृही । पराशरः-एकद्वित्रिचतुर्विप्रान्मोजयेत्स्वातकान्द्विजः । शंख:-पंचाोभोजनंकुर्याद्भूमौपात्रंनिधायच । उपवासेनतत्तुल्यंमनुराहप्रजापतिः । उपलिप्तेशुचौदेशेपादौप्रक्षाल्यवैकरौ । आचम्यान नोह्येवंपंचाोभोजनंचरेत् । आचमनंचभोजनशालायाबहिःकार्यम् । यस्तुभोजनशालायांभोक्तुकामउपस्पृशेत् । आसनस्थोनचान्यत्रस। विप्रपंक्तिदूषकइतिचंद्रोदयेआपस्तंबोक्तेः। तस्माद्बहिरुपस्पृश्यआचांतःप्रविशेद्रहमित्याचारादर्शेब्राह्माच । यमः-आर्द्रपादस्तु भुंजानःशतंवर्षाणिजीवति । इति ॥ । अथभोजनपात्राणि । चंद्रोदयेग्निपुराणे-मुंजीतपात्रेसौवणेपद्मिन्यादिदलादिके । माधीयेमेधातिथि:-सौवर्णेराजतेताने पद्मपत्रपलाशयोः । भुंजीतेतिशेषः । चंद्रोदयेत्रिः-पंचाशत्पलिकंकांस्यद्यधिकंभोजनायवै । गृहस्थैस्तुसदाकार्यमभावेहेमरौप्ययोः । तत्रैवप्रचेताः-पलादिशतिकान्नागितऊर्ध्वयदृच्छया । चंद्रिकायांपैठीनसिः-एकएवतुयोभुक्तेविमलेकांस्यभाजने । भाजनेभोजने चैवत्रिरात्रफलमश्नुते । चत्वारितस्यवर्धतेआयुःप्रज्ञायशोबलम् । भोजनंकांस्यपात्रेणयःकरोतिसकृद्विजः । वर्धतेतस्यचत्वारिआयुःकांतिर्यशोबा IS लम् । हेमाद्रौहारीत:-राजतपार्णताम्रकांस्यपात्राणिभोजनइति । ताम्रविधिदृहस्थेतरपरः । ताम्रपानमुंजीतभिन्नकांस्येमलाविले । पलांश १ वल्लीपलाशपत्रेषुइतिपाठः । For Private And Personal

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241