Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh
View full book text
________________
Shri Mah
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
Gyanmandir
क्तम् । यावन्मात्राशनोवास्याद्धताशीखातकोद्विजः । तस्यान्नस्यचतुर्भागहतकारंविदुर्बुधाः ।हतकारादिदानमनुष्यभोजनेकृतेपिनित्यमितिकेचित् । मनुष्यभोजनाशक्तावित्यन्ये । ब्राले यःपात्रपूरणींभिक्षायतिभ्यःसंप्रयच्छति । विमुक्तःसर्वपापेभ्योनासौदुर्गतिमाप्नुयात् । व्यासःयतिहस्तेजलंदद्याद्वेक्षंदद्यात्पुनर्जलम् । तद्भक्षंमेरुणातुल्यंतज्जलंसागरोपमम् । पाखंडेभ्योपिभिक्षांदद्यादित्युक्तंचंद्रोदयेब्राह्म तेभ्योदेयं गृहादहिरिति । विष्णुः-भिक्षुकाभावेऽन्नंगोभ्योदद्यादग्नौवाक्षिपेदिति । प्रोषितभर्तृकाया:पराशरः-भार्यायोजनवेलायांभिक्षाःसप्ता थपंचवा । दत्वाशेषंसमश्नीयात्सायंसाभृत्यकैःसह ॥ | अथगोग्रासः। सचशिष्टाचारात्पंचयज्ञोत्तरमितिमदनरत्ने । प्रभासखंडे-तृणान्नाद्यपरागावःकर्तव्याभक्तितोऽन्वहम् । अकृत्वाख यमाहारकुर्वन्प्राप्नोतिदुर्गतिम् । आत्माहारप्रमाणेनप्रत्यहंगोषुदीयते । आत्माहारप्रमाणान्नाशक्तौचंद्रोदयेब्रह्मांडे-सौरभेय्यःसर्वहिताः पवित्राःपुण्यराशयः । प्रतिगृह्णतुमेग्रासंगावस्त्रैलोक्यमातरः । दद्यादनेनमंत्रेणगवांग्रासंसदैवहि । सदैवेत्युक्तेरकरणेप्रत्यवायश्रुतेश्चायनित्यइत्या चारादर्शः। प्रभासखंडे मंत्रांतरमुक्तं-सौरभेयीजगत्पूज्यादेवीविष्णुपदेस्थिता । सर्वदेवमयीग्रासमयादत्तंप्रतीक्षतु । अयंकाम्यश्चतृणोदकेनसंयुक्तंयःप्रदद्याद्वाह्निकम् । कपिलाशतदानस्यफलंविद्यान्नसंशयइतिचंद्रोदयेभविष्यात् । इतिश्रीमन्नारायणभट्टात्मजसूरिराम कृष्णभट्टसूनुदिनकरभट्टानुजलक्ष्मणभट्टकृतावाचाररत्नेपंचमहायज्ञप्रकरणम् ॥
अथभोजनविधिः । वसिष्ठः-वारुण्यांभोजनगृहनैर्ऋत्यांसूतिकागृहम् । इति । याज्ञवल्क्यः -बालःसुवासिनीवृद्धगर्भिण्यातुरक न्यकाः। संभोज्यातिथिभृत्यांश्चदंपत्योःशेषभोजनम् । कन्यानूढा । मनुविष्णू-सुवासिनीकुमारांश्चरोगिणोगर्भिणीस्तथा । अतिथिभ्योग्रएवै
१ चतुर्थांशम् । तेभ्योदद्याद्गृहात् ।३ इदंभोजनभृत्यादिवर्गेभुक्तेपश्चादेकांविधेय-दंपत्योःशेषभोजनमिति याज्ञवल्क्योक्तः। आहारनिर्हारविहारयोगाःसदैवसद्भि विजनेविधेयाइतिवचनात् ।
Jeeeeeeeeeeeeeeeeeeeee
१८ आ००
For Private And Personal

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241