Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh

View full book text
Previous | Next

Page 201
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ययज्ञार्थमथिर्तिभोजयेदित्यायचागतान्कालेसखिसंबंधिबांधवानिषिीन् सनकादीन्मनुष्यान् । टटटटटटलललल दत्वावाविसर्जयेत् । मोकभावेवंभिक्षवेगोभ्योवादद्यात् अग्नौजलेवाक्षिपेत् । दिवोदासीयेगृह्यांतरे-सहचेदश्नीयात्पूर्वमेवस्वधाक्षय्यं लाखस्तीतिचेदित्युक्तेसहाशननमुख्यम् इतिनित्यश्राद्धम् । ___ अथमनुष्ययज्ञः । सचमनुष्यभोजनात्मकः । यन्मनुष्येभ्योददातीत्याश्वलायनसत्रात् । नियुज्यैकमनेवाश्रोत्रियंप्राशुखं Dil सदा । निवीतीतद्गतमनाऋषीन्ध्यायन्समाहितः इति चंद्रिकायांनारायणोक्तेः । ऋषीन् सनकादीन्मनुष्यान् । तत्राप्यतिथिभोजनं मुख्यम् । यत्तयाज्ञवल्क्या -मोजयेच्चागतान्कालेसखिसंबंधिबांधवानितितदतिथेर्मोजनोत्तरमपिपंक्तौसख्यादयोभोज्याइत्येतदर्थ । मनुष्ययज्ञार्थमथितिंभोजयेदित्यापस्तंबपरिशिष्टात् । पितृभ्योदद्यात्ततोतिथीभोजयेदितिवसिष्ठस्मृतोर्नित्यश्राद्धोत्तरमनुष्ययज्ञइत्या चारादर्शः। कल्पतरोमदनरत्नेचैवम् । नित्यश्राद्धात्पूर्वमनुष्ययज्ञइतिदिवोदासः। अतिथ्यभावेन्येनापिब्राह्मणेनमनुष्ययज्ञसिद्धिः। अहरहाह्मणेभ्योदद्यान्मूलफलशाकेभ्योऽप्येवंमनुष्ययज्ञमानोतीतिबौधायनोक्तेः । तत्राशक्तौचंद्रिकायांनारायण:-अशक्तावन्नमुद्ध त्यहतेत्येवंप्रकल्पयेत् इति ॥ ॥ यत्किचिन्मनुष्यभोजनेनहतकारादिनावाकृतेपिमनुष्ययज्ञेऽतिथिभोजनमावश्यकम्-अतिथिर्ग हमभ्येत्ययस्यप्रतिनिवर्तते । असत्कृतोनिराशश्वससद्योहंतितत्कुलमितिमाघवीयेदेवलोक्तेः । विष्णुपुराणे-ततोगोदोहमात्रेवैकालंति छेद्वहांगणे । अतिथिग्रहणायतवैवायथेच्छया । अतिथिंतत्रसंप्राप्तंपूजयेत्स्वागतादिना । अतिथिलक्षणं व्यास:-मुहूर्तस्याष्टमंभा गमुद्वीक्ष्योह्यतिथिर्भवेत् । दूराचोपगतंश्रांतवैश्वदेवउपस्थितम् । अतिथि विजानीयानातिथिःपूर्वमागतः । मनुः–एकरात्रंतुनिवसन्नतिथि ब्राह्मणःस्मृतः । नैकग्रामीणमतिथिंविप्रंसांगतिकंतथा । उपस्थितंगृहेविद्याद्भार्यायत्राग्नयोपिच । शातातपः-अचिंतितमनाहूतंदेशकाल उपस्थितम् । अतिथितविजानीयानातिथिःपूर्वमागतः । यमः-तिथिपर्वोत्सवाःसर्वेत्यक्तायेनमहात्मना । सोऽतिथिःसर्वभूतानांशेषानभ्याग तान्विदुः । व्रतीयति_करात्रंनिवसन्नुच्यतेऽतिथिः । श्राद्धहमाद्रौशातातपः-प्रियोवायदिवाद्वेष्योमूर्खःपंडितएववा । प्राप्तस्तुवैश्वदे FOESeeeeeeeeeeeee For Private And Personal

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241