Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh

View full book text
Previous | Next

Page 200
________________ Shri Mal WAT Aradhana Kendra आचाररत्नं ॥१०१॥ www.kobatirth.org Acharya Shri Kailash Gyanmandir | येत् । वाजेवाजेइतिमंत्रविशिष्टविसर्जननिषेधोनकेषलक्ष्य नमस्कारैर्विसर्जयेदितिपूर्वमुक्तेरितिश्राद्ध हेमाद्रिः । आसनादित्वोक्तेर्नपाद्यमिति स | एव । किंचिद्दत्वेतिकाकिन्यादक्षिणामितिकल्पतरुः । यतुदानहेमाद्री –सुवर्णरजतंताम्रतंदुलाधान्यमेवच । नित्यश्राद्धंदेवपूजासर्वमेतदद क्षिणमिति । यदपिव्यासः -- तत्तुषाद पुरुषंज्ञेयं दक्षिणापिंडवर्जितमिति । यदप्यपरार्केप्रचेताः - नावाहनानौकरणेनपिंडानांविसर्जनम् । अनुव्रज्योदक्षिणाचत्रिभ्यश्चातिथिकल्पनमिति । तत्रदक्षिणाभावो द्विजानुपवेशनपक्षइतिपृथ्वीचंद्रः । त्रिभ्योधिकस्पननित्यश्राद्धेभोजनं | किंत्वतिथिकल्प्यमित्यर्थः । षणमुख्याइतिदिवोदासः । दक्षिणाविकल्पइतिमदनरलेमात्स्ये - यद्येकंभोजयेद्विप्रंत्रीनुद्दिश्यपितॄंस्तथा । छंदोगपरिशिष्टेच - एकमप्याशयेद्विप्रपित्रर्थपांचयज्ञिके । शौनकः – आर्चन्नत्रजपेन्मंत्रदशवारं सदाबुधः । नित्यश्राद्धंयदान्यूनं कुरुते नात्र संशयः । नित्यश्राद्धाशक्तौ मनुः - भिक्षांवापुष्कलंवापितकारमथापिवा । असंभवेसदादद्यादुदपात्रमपिद्विजे । इति । अथप्रयोगः । आचम्यप्राणानायम्यापवित्रः पवित्रोवेतिपुंडरीकाक्षं स्मृत्वागायत्रींपठित्वाप्राङ्मुखोदेशकालौसंकीर्त्यदक्षिणामुखः प्राचीना वीती सव्यंजान्वाच्यास्मत्पितृपितामहप्रपितामहानाममुक शर्मणाममुकगोत्राणां वसु रुद्रादित्यखरूपाणांसपत्नीकानांमातामहानांचैवंविधानांनित्य श्राद्धमहं करिष्यइतिसंकल्प्य संकल्पोत्तरमपसव्यादीति पृथ्वीचंद्रः । पित्रादीनांमातामहादीनांचेदमासनमितिद्वि अंकुरांवामतोदत्वागंधा | दिदत्वामंडलेनिहितंभस्मादिनावेष्ट्यपरिविष्यगायत्र्याम्युक्ष्यपात्रमालभ्यपृथिवीतइतिपठित्वेदं विष्णुरितिपंचभि [ष्ठंहविषिनिवेश्य वामेनपा णिनापात्रमालभ्य नामगोत्रोच्चारणपूर्वपित्रादिभ्यः सपत्नीकेभ्यइदमन्नंयथाशक्तिसोपस्करममृतरूपेण स्वधासंप कव्यंनममेतित्यजेत् । एवंमाता महेभ्योपि । कल्पतरुरप्येवम् । त्रेधाविभज्यान्नंयुष्मभ्यंनमइतिविशेषमाह । इदमन्नंतुभ्यंखधेतिप्रत्येकंषड्भ्योनमः पितृभ्यइतिषड्भ्यः सकृद्वा त्यजेदितिश्रीदत्तः । गायत्रीमध्वितिजपित्वापोशनंदत्वागायत्रीं पठित्वाभोजनोत्तरंतृप्तान्पृष्ट्वोत्तराचमनंदत्वासु प्रोक्षितादिकृत्वादक्षिणांदत्वाअ For Private And Personal नित्यश्रा. ॥१०१॥

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241