Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh
View full book text
________________
Shri Mah Aradhana Kendra
आचाररत्नं
॥१००॥
www.kobatirth.org
Acharya Shri Kailashsa Gyanmandir
व्यंश्राद्धंखलुविचक्षणैरितिविष्ण्वादिवचनैर्नित्यश्राद्धस्यापिरात्रौनिषेधात् । नचेदममावास्यादितिथिसंबंधिश्राद्धपरम् । संकोचेमानाभावात् । तस्याप्यपराह्नसंबंधित्वेनदिवासंबंधित्वाच्च । नचैवमल्पद्वादश्यामपररात्रेनित्यश्राद्धंनस्यादितिवाच्यम् । इष्टापत्तेः अपकर्षविधेर्बलीयस्त्वा द्वातत्करणम् । यत्तुस्मृत्यर्थ सारे -- नित्यश्राद्धेन्नदेशकालनियमोनास्तीतितदप्यपराह्ननियमोनास्तीत्येतत्परंनतुरात्रिप्राप्तिपरम् । अतएवतीर्थ द्रव्योपपत्तौचनकालमवधारयेदितिदेव लोक्तावपराङ्खनियमएवोक्तोनतुरात्रिग्रहणमपीत्युक्तम् । शूलपाणिनातीर्थश्राद्धे - रात्रौवायदि वादिवेतिस्पष्टंरात्रिविधेरात्रावनुष्ठानंयुक्तम् । नत्वेन - श्राद्धंसायाह्रदत्तंहिराक्षसैर्विप्रलुप्यते । ग्रहोपरागसंक्रांतितीर्थ श्राद्धादिकंचनेतिग्रहादि पर्युदासेनरात्रौ श्राद्धनिषेधप्रतीतेश्च । अन्यथापरिगणनवैयर्थ्यापत्तेः । यत्तु त्रिमुहूर्ततुसायाह्नस्तत्रश्राद्धं विवर्जयेदितितन्ननित्यश्राद्धपरम् । स्वकालातिक्रमेकुर्याद्रात्रेः पूर्वतयाविधिरितिकालमाधवीयेव्यासोक्तेः । पित्र्यबलेर्नित्यश्राद्धेपिनरात्रौनिषेधः । प्रतिनिधौनिषेधाप्रवृत्तेः । समुच्चयपक्षेस्थानापत्त्यभावाच्च । नित्यश्राद्धंशक्तस्याप्यनश्यादेरामेन । अनग्निश्चप्रवासीचयस्य भार्यारजखला । आमश्राद्धंप्रकुर्वीतमाससंवत्सरा तइतिमरीच्युक्तेः । नचनित्यश्राद्धेवृद्धिश्राद्धेच भोजनमेवप्रधानमित्याशार्कोक्तेर्नामप्राप्तिरितिवाच्यम् । वृद्धिश्राद्धेपितदभावापत्तेरितिके चित् । हेमाद्रिस्त्वनःयादेरपिपाकासंभवएवामेनेत्यूचे । युक्तं चैतत् । इंगुदैर्वदरैर्बिल्वैरामस्तर्पयतेपितॄन् । यदन्नःपुरुषोलोकेतदन्नास्तस्य | देवताइतिरामायणात् । नित्यश्राद्धेततोदद्याद्भुङ्क्तेयत्स्वयमेवहीतिब्रह्मांडाच्च । नित्यश्राद्धस्य पक्कद्रव्यकत्वनियमादितिपितामहोक्तेश्च । अतः प्रवासादावपिपक्केनैवेदम् । यतुस्मृत्यर्थसारे अन्ननियमोनास्तीतितदप्यन्य श्राद्धवद्धृतपक्कादिनियमोनास्तीत्येतत्परं नतुपक्कानियम परम् । अस्मादेववचनद्वयान्नित्यश्राद्धंनिषिद्धद्रव्येणापितैलादिनाकार्यमित्युक्तं हेमाद्रौ चंद्रिकायांदिवोदासीयेच । श्राद्धहेमाद्री यमः --- सपिंडी करणेनित्येनाधिमासंविवर्जयेत् । निर्णयदी पेगार्ग्यः -- नांदीश्राद्धेकृतेपश्चाद्यावन्मातृविसर्जनत् । दर्शश्राद्धंक्षयश्राद्धंखानं
For Private And Personal
नित्यश्रा.
॥१००॥

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241