Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh
View full book text
________________
Shri Mah
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashs
Ou Gyanmandir
ब्द
व
आचाररवं अत्रकेचितबलिहरणेनत्यागोहरणमात्रोक्तेःयजतिजुहोतिचोदितत्वाभावाच्च । अन्यथातर्पणेपित्यागापत्तेरित्याहः । तन्न । सूक्तवाककरणत्वा ॥९॥ न्यथानुपपत्त्याहरतेोगकल्पवन्मन्वादिविंद्रादिषुचतुर्थीनिर्देशान्यथानुपपत्त्याअत्रापिहरतेागार्थत्वौचित्यात् । इति ॥
Tell बलिहरणभेदानाह शौनक:-चक्राकारमथाष्टारंकुर्यादमिसमीपतः । आयुःकामोदिवारात्रौछत्राकारंबलिंहरेत् । आयुरारोग्यका 18 मोवाध्वजाकारबलिंहरेत् । मृत्युरोगविनाशार्थीनराकारंपलिंहरेत् । आयुरारोग्यसौभाग्यपुत्रविद्यापशूनपि । कामश्रीधर्ममोक्षार्थीचक्राकार
बलिहरेत् । पंचखेतेषुविप्राणांमुख्याचक्राकृतिर्भवेत् । बढ़चानांनराकारोमुख्यइतिकृष्णभद्दीयेजयंतवृत्तौनारायणवृत्तीच । यत्तु व्यज या नाकारंबलिमापस्तंबाहरंतितत्रमूलंमृग्यम् । पृथ्वीचंद्रोदये-अनुद्धृत्यबलीनश्नन्त्राणायामान्षडाचरेत् । खयमुद्धरणेचैवप्राजापत्यंसमाच कारते । बलिप्रतिपत्तिमाहकात्यायन:-पिंडवच्चपश्चिमाप्रतिपत्तिरिति । यथापिंडप्रतिपत्तियोजविप्राग्यंबषतथाश्वादिबलिभिन्नबलीनामि। त्यर्थः । चंद्रिकायांकात्यायन:-वैश्वदेवंचपित्र्यंचबलिमनौविनिक्षिपेत् । शेषंभूतबलेविप्रस्त्यक्त्वाकाकवले समम् । अग्निस्मृती
वैश्वदेवबलेःशेषनाश्नीयाद्रायणोगृही। काकादिभ्यस्तुतद्देयं विप्रेन्योवाविशेषतः । इति । MSIL अथपितृयज्ञः । सद्वेषावलिहरणरूपोनित्यश्राद्धरूपश्च । श्राद्धंवा पितृयज्ञःयात्पित्र्योबलिरथापिवेतिकात्यायनोक्तेः । द्विविधोपिष |
ल्युत्तरकाकबलेःपूर्वकार्यः। भूतयज्ञस्त्वयंनित्यःसायंप्रातर्यथाविधि । एकंतुभोजयेद्विषेपिनुद्दिश्ययत्नतः। पूजयेदतिथिंनियंनमस्सेदर्चयेत्तथेति IS कौर्मात् । भूतयज्ञस्तथाश्राद्धनित्यत्वतिथितर्पणम् । क्रमेणानेनकर्तव्यंखाध्यायाध्ययनंतथेति शातातपोक्तेः । अदलावायसबलिंनि
त्यश्राद्धंसमाचरेदितिकाशीखंडाच । वसिष्ठेनतु मनुष्ययज्ञोत्तरंश्राद्धमुक्त-श्रोत्रियायाग्रंदत्वाब्रह्मचारिणेचानंतरंपितृभ्योदद्यादिति । एतदल्युत्तरंश्रोत्रियादेरुपस्थितावित्याचारादर्शः। मनुस्मृतौ वैश्वदेवात्पूर्वनित्यश्राद्धमुक्तम् । श्रुतौतु देवयज्ञःपितृयज्ञोभूतयज्ञोमनु
॥९९॥
For Private And Personal

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241