Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh
View full book text
________________
Shri Mahni Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
Gyanmandir
आचाररत्नं
॥९८॥
विश्वेभ्यश्चैवदेवेभ्योबलिमाकाशउत्क्षिपेत् । दिवाचारिम्योनक्तंतुनक्तंचारिभ्यएवच । पृष्ठवास्तुनिकुर्वीतबलिंसर्वानुमूतये । पितृभ्योबलिशेषतुस वैदक्षिणतोहरेत् । शुनांचपतितानांचश्वपचांपापरोगिणाम् । वायसानांकृमीणांचशनकैनिक्षिपेद्भुवि । सायंत्वन्नस्यसिद्धस्सपल्यमंत्रंबलिंहरेत् । वैश्वदेवंहिनामैतत्सायंप्रातर्विधीयते । यजमानतत्पुत्रादीनामसन्निधौपत्नीबलिहरेदितिकल्पतरुः । द्वंद्वंचमुसलोलूखलयोः । मुसलोलूखलेक्षि स्वातत्रैकोबलिरितिसर्वज्ञनारायणः । युक्तंचैतदेवलाघवात् । मुसलोलूखलोद्देश्यत्वात्प्रत्युद्देश्यंबलिक्षेपविधेर्बलिद्वयमितिमेधातिथिः ।। उलूखलइत्येकवचननिर्देशादितरेतरयोगः । द्वंद्वेद्विवचनापत्तेः समाहारद्वंद्वाश्रयणेनमुसलयुक्तमुलूखलमितिवा समासाश्रयणेनमुसलयुक्तमुलूख लमित्येकत्वम् । उच्छीर्षकं शय्याशिरःवास्तुशिरोवा । पादतः शय्यायावास्तोर्वा । पृष्ठवास्तूपरिगृहमितिमेधातिथिः । पश्चाद्गृहकाशी खंडे । निर्णेजनोदकांतंतुपावन्यां (?) यक्ष्मणेर्पयेत् । कात्यायन:-अमुष्यैनमइत्येवंबलिदानविधीयते । स्वधाकारःपितृणांचहंत कारोनृणांकृतः । नारायणवृत्तीतुबलिदानेस्वाहाकारउक्तः । नेत्याशार्कः । शूद्रस्यनमइत्येव । आशार्के-वधाकारेणनिनयेत्पित्र्यंब लिमतःसदा । तदप्येकेनमस्कारंकुर्वतेनेतिगौतमः । तत्रनेत्यर्थः । मार्कडेये-खधानमइतिह्युक्त्वापितृभ्यश्चापिदक्षिणे । हुतावशेषमन्नंवै तोयंदद्याद्यथाविधि । विष्णुपुराणे-तच्छेषमणिकेपृथ्वीपर्जन्याझ्यःक्षिपेत्ततः । द्वारेधातुर्विधातुश्चमध्येचब्रह्मणःक्षिपेत् । गृहस्यपुरुषंचे वदिग्देवानांचमेशृणु । इंद्रायधर्मराजायवरुणायतथेदवे । प्राच्यादिषुबुधोदद्याद्भुतशेषात्मकंबलिम् । प्रागुत्तरेचदिग्भागेधन्वंतरिबलिंबुधः । वायव्यांवायवेदिक्षुसमस्तासुततोदिशम् । ब्रह्मणेचांतरिक्षायवायवेचक्षिपद्धलिम् । विश्वेदेवान्विश्वभूतांस्ततोविश्वपतीन्पितॄन् । यक्ष्माणंचसमुद्दि श्यवलिंदद्यान्नरेश्वर । ततोन्यदन्नमादायभूमिभागेशुचौबुधः । दद्यादशेषभूतेभ्यःखेच्छयातत्समाहितः । देवामनुष्याःपशवोवयांसिसिद्धाश्चयः | क्षोरगदैत्यसंघाः । प्रेताःपिशाचास्तरवःसमस्तायेचान्नमिच्छंतिमयाप्रदत्तम् । पिपीलिकाःकीटपतंगकाघाबुभुक्षिताःकर्मनिबंधबद्धाः । प्रयांतु १ निक्षिपे(लिम् ।
Samसदा । तदप्येकेनमस्कारकुर्वतन लदानवाहाकारउक्तः । नेत्याशी अमुष्यैनमइत्येवंबलिदानामधातिथिः । पश्चानुकालूलाल
For Private And Personal

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241