Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh
View full book text
________________
Shri Mah
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
Gyanmandir
आचाररत्नं
वैश्वदेव.
॥९७॥
Reseeneteeeeeeeeeeee
। शूद्रलब्धेनवैश्वदेवादिनकार्यम् । आमंशूद्रस्ययत्किंचिच्छ्राधिकंप्रतिगृह्यते । तत्सर्वंभोजनायालंनित्येनैमित्तिकेनचेतिषट्त्रिंशन्मतात् वृद्धपराशरः-जुहुयात्सर्पिषाभ्यक्तंगव्येनपयसापिवा । क्रीतेनगोविकारणतिलतैलेनवापुनः । संप्रोक्ष्यपयसावापिनानक्तंजुहयादपि । अस्नेहायवगोधूमशालयोहवनीयकाः । इति । | वैश्वदेवेनिषिद्धद्रव्यमुक्तंकाशीखंडे-निष्पावान्कोद्रवान्माषान्कलायांश्चणकांस्त्यजेत् । तैलपक्कंचपक्वान्नंसवैलवणयुक्त्यजेत् ।। आढकींचमसूरांश्चवर्तुलान्बदरांस्तथा । भुक्तशेषंपर्युषितवैश्वदेवेविवर्जयेत् । निष्पावा वल्लाः । आपस्तंबः-नक्षारलवणहोमोविद्यते तथापरान्नसंस्पृष्टस्येति । क्षारलवणमूषरलवणमितिकल्पतरुः । व्यासः-जुहुयात्सर्पिषाभ्यक्तंतैलक्षारविवर्जितम् । क्षाराश्चाग्नेयेतिलमुगाहतेशिव्यंसस्पेगोधूमकोद्रवौ । चीनकंदेवधान्यंचशमीधान्यंतथैक्षवम् । खिन्नधान्यंतथार्षेयंमूलंक्षारगणःस्मृतः । जुहयाव्यंजनक्षारवयं | मन्नंहुताशने । व्यंजननिषेधोहविःपर केवलव्यंजनपरोवा । हविष्यव्यंजनान्वितैःपूर्वोक्तैः । चीनकं कलायः । चतुर्विशतिमतेपयोदधिधृतैःकुर्याद्वैश्वदैवं वेणतु । हस्तेनान्नादिभिःकुर्यादद्भिरंजलिनाजले । अत्रभूसंस्कारादिनभवतीतिवृत्तिःकर्कश्च । मार्कंडेयेसंपूजयेत्ततोवह्निदद्याचाहतयःक्रमात् । हविःपरिमाणमुक्तंपाक । चंद्रोदयेस्मृतिः-उत्तानेनतहस्तेनअंगुष्ठाग्रेणपीडितम् तांगुलिपाणिस्तुवाग्यतोजुहुयाद्धविः । बढुचपरिशिष्टे-नात्रपाकतंत्रंसिद्धहविष्यमधिश्रित्याद्भिःप्रोक्ष्योदगुद्वास्याने प्रत्यग्रदर्भेषुनिधायस व्यपाणितलंहृदयेन्यस्यसकृदवदायजुहुयादतेचपरिसमुह्यपर्युक्ष्यपहनोक्षणेअपिवानकुर्वतीति । शौनक:-त्रिधाविभज्यसिद्धान्नंत्रिःप्रो । १ पाकतंत्रइध्माबर्हिरित्यादि । २ अधित्रित्याग्नेरुपरिकृत्वा ।
९७॥
For Private And Personal

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241