Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh
View full book text
________________
Shri Maharren Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashs
i Gyanmandir
आचाररत्नं MSI एतेनैकादश्यांवैश्वदेवोनकार्यइतिवदंतःपरास्ताः । अत्रकेचित्-स्नात्वागृहंसमागत्यवैश्वदेवंसमाचरेत् । प्रातरेवद्विरावृत्त्याकुर्याद्वासहततिाशापाकक्रिया.
जः । सायंवायदि जीयात्तत्कृत्वाजात्वपिखयमितिप्रयोगपारिजातेआश्वलायनस्मृतेः । द्वितीयभोजनाभावेपिसायंकालिकवैश्वदे। ॥९६॥
वस्यसायवानुष्ठानंप्रातत्याहुः । पितृचरणास्तुआश्वलायनवाक्येयदि जीयादित्युक्तेःसायवैश्वदेवोद्वितीयभोजनेसत्येवप्रातरािवृत्तिस्तुप्रातः | पाकेनैवसायंपुनर्भोजने । यदि जीयादित्यस्यतत्रापिसंबंधात् । पुनःपाकमुपादायसायमप्यवनीपते । वैश्वदेवनिमित्तंवैपत्नयासार्धबलिहरेत् । तत्रापिश्वपचादिभ्यस्तथैवान्नापवर्जनमितिविष्णुपुराणाच्च । वैश्वदेवंतथारात्रौकुर्याद्वलिहृतितथा । महतःपंचयज्ञांस्तुदिवैवेत्याहधर्मविदि तिमदनपारिजातेजमदग्निवाक्ये-तदासायंचपातश्चजुहोतीत्यादिवत्समुच्चयबोधकत्वशब्दावभावाच सायंप्रातरितितुकातीयपरमि | त्याहुः । वस्तुतस्तुनित्यवच्छ्रुतस्यसूत्रोक्तस्यसायंकालिकस्यकादाचित्कत्वेमानाभावातू वैश्वदेवद्वयाकरणेप्रायश्चित्तश्रवणात दिवाचारिभ्यइति | लिंगाच दिवास्यप्रारंभइतिवृत्तेश्च यथाकथंचित्सायंप्रातरनुष्ठानंयुक्तं । असतिबाधकेऽतिसंकोचस्यायुक्तत्वादितियुगपद्वैश्वदेवपक्षेसहपद श्रवणात्प्रातस्तनसंपूर्णवैश्वदेवंकृत्वासायंकालिकवैश्वदेवकरणेसहपशूनालभतइतिवत्सहत्वबाधात् पूर्वहोमौततोबलीततःपितृयज्ञाविति । आ पस्तंधानांवैश्वदेवप्रथमारंभेविशेषउक्तोधर्मप्रश्नेवैश्वदेवंचतुर्दशमहोभक्तीतिज्ञात्वादंपत्योर्द्वादशाहमधःशय्याब्रह्मचर्यक्षारलवणवर्जन त्रयोदशेहन्युपवासश्चतुर्दशेहनिवैश्वदेवःस्थालीपाकंकृत्वागृहपाकाद्वाहविष्यान्नमादायजुहुयादितिचंद्रोदयेबृहत्पराशरेणान्नसंस्कारोक्तेः, | अहरहःकुर्यादितिपुरुषार्थत्वावगतेश्च । अन्नस्यचात्मनश्चैवसंस्कारार्थतदिष्यतइतिमदनरत्नेशौनकोक्तेश्च । यत्तुचंद्रिकायांपरि शिष्टम्-प्रोषितोप्यात्मसंस्कारंकुर्यादेवाविचारयन्नितितदुभयार्थत्वेप्यविरुद्धम् । आश्वलायनवृत्तौमदनरत्नेस्मृत्यर्थसारेचैवम् । तत्रविष्टकृद्वत्प्रक्षेपांशेऽन्नसंस्कारता । यत्त्वग्नौहूयतेनैवेत्युक्तेः त्यागांशेपुरुषार्थता । चंद्रिकामिताक्षरयोस्तुपुरुषार्थत्वमेवो
80802999609009
For Private And Personal

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241