Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh

View full book text
Previous | Next

Page 189
________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagar Gyanmandir इत्युक्तम् । मनुः – वैवाहिकेनौकुर्वीतगार्ह्यकर्मयथाविधि । पंचयज्ञविधानंचपक्तिंदैनंदिनीमपि । काशीखंडेप्येवम् । मदनरत्ने परि शिष्टे - प्रवसेदाहिताग्निश्चेत्कदाचित्कालपर्ययात् । यस्मिन्नन्नौभवेत्पाकोवैश्वदेवस्तुतत्रवै । शातातपः - लौकिकेवैदिकेवापिहुतोत्सृष्टेज लेक्षितौ । वैश्वदेवस्तुकर्तव्यः पंचसूनापनुत्तये । वैदिकेस्मार्ते । अम्यसंभवे भूम्यादावितिवृद्धपराशरः । अभावादग्निहोत्रस्यतथाचावसथ स्यच । यस्मिन्नन्नौपचेदन्नंतत्रहोमोविधीयते । सर्वाधानिपरमिदमितिचंद्रिका । आपस्तंबः - औपासनेपचनेवाषड्तिराद्यैः प्रतिमंत्रहस्तेनजु हुयादिति । पचनः सर्वाधानिपरइत्युक्तंतद्भाष्ये अंगिराः - शालाग्नौ तुपचेदन्नंलौकिकेवापिनित्यशः । माधवीयेदेवलः – चांडालाग्ने रमेध्याग्नेः सूतिकाग्नेश्चकर्हिचित् । पतिताग्नेश्चिताग्नेश्वनशिष्टैर्ग्रहणंस्मृतम् । अत्रायंनिष्कर्षः – आपस्तंबस्यस्मार्तेलौकिकेवापिपा के स्मार्तएवहोम | स्तदभावेलौकिके । बह्वृचस्यतुपचनेलौकिकेवापाकः । स्मार्तेपचनेलौकिकेवाहोमइतिवृत्तिः । देशांतरस्थितौवाशाकलहोमः । छंदोगानामप्येवम् । स्मार्ते पाकपक्षे विशेषः कर्मप्रदीपे - प्रातर्होमंच निर्वत्र्यसमुद्धृत्य हुताशनम् । शेषंमहानसे कृत्वातत्रपाकंसमाचारेत् । तमग्निपुनराह त्यशालाग्नावेवनिक्षिपेत् । ततोस्मिन्वैश्वदेवादिकर्मकुर्यादतंद्रितः । शूद्रेणवैश्वदेवोलौकिकेमौकार्यइत्यपरार्के मेधातिथिः - शूद्राचारशि | रोमणौतु त्रैवर्णिकानामन्यभावेजलादेरुक्तत्वाच्छूद्रस्यापिजलादावित्युक्तम् । एतत्सायंप्रातश्चकार्यम् । सायंप्रातर्वैश्वदेवः कर्तव्योवलिकर्मच । अनश्नतापिसततमन्यथाकिल्बिषी भवेदितिचंद्रिकायांकात्यायनोक्तेः । प्रातः शब्दोमध्याह्नपरः । पूर्वाह्णोवैदेवानांमध्याह्नोमनुष्याणामि तिश्रुतेः । अननतापीत्युक्तेरेकादश्यादावपिपक्कंचेदं कार्यमिति नारायणवृत्तिः । इदमपिबद्दृचपरम् । अन्येषांत॒तंडुलादिनातदभावेज लेन । नचेदुत्पद्यतेन्नंतु अद्भिरेतान्समापयेदितिबोधायनोक्तेः । दधिघृतादितुवद्वृचान्यपरम् । पक्काभावेप्रवासेचतंडुलानोषधींस्तथा । दद्या | दधिघृतंवापिकंदमूलफलानिच । योजयेद्देवयज्ञादौजलेवापत्सुवाजलमिति चंद्रोदयेवचनात् । पक्काभावइतिशुद्धोपवासपरमितिचंद्रोदयः । For Private And Personal tietetetetstotal

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241