Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh
View full book text
________________
Shri Maharan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
and Gyanmandir
तारार्थमिहागतः । ससानयादकस्मैगुणवतेदया । पराशरः यतिधामयवारितम् । के
आचाररत्नं 13वांतेसोऽतिथिःस्वर्गसंक्रमः। चंद्रोदयपाने-देशनामकुलंविद्यांपृष्ट्वायोऽन्नंप्रयच्छति । नसतत्फलमावाप्नोतिदत्वाखर्गनगच्छति। मनुः- नित्यश्रा.
ब्राह्मणस्यनत्वतिथिहेराजन्यउच्यते । वैश्यःशूद्रःसखाचवज्ञातयोगुरुरेवच । यदित्वतिथिधर्मेणक्षत्रियोगृहमाव्रजेत् । भुक्तवत्सुचवि। ॥१०२॥
प्रेषुकामंतमपिभोजयेत् । वैश्यशूदावपिप्राप्तौकुटुंबेतिथिधर्मिणौ । काममिच्छया नत्ववश्यं । कुटुंबेतद्वदितिगृहे नप्रवासादौ । आपस्तंवःशूद्रमभ्यागतंकर्मणिनियुज्यादथास्मैदद्याद्दासावाराजकुलादाहृत्यातिथिवच्छूद्रपूजयेयुरिति । राजकुलं खखामिगृहम् । पूजामंत्रमाहपरा शरः-अतिथेऽमरदेहस्त्वमुत्तारार्थमिहागतः । संसारकम मामुद्धरस्खाधनाशन । अतिथिबहुत्वेविशेषमाहतुर्बोधायनशंखौ-ब्राह्मणक्ष त्रियविदशूद्रानभ्यागतान्यथाशक्त्यापूजयद्यदिबहूनांनशनुयादेकस्मैगुणवतेदद्याद्योवाप्रथममागतःस्याच्छ्रोत्रियस्तस्माइति । आपस्तंव:अतिथिंनिराकृत्योपोष्यश्वोभूतेयथामनसंतर्पयित्वासंसाधयेदिति । संसाधयेत्प्रेषयेत् । पराशरः-यतिश्चब्रह्मचारीचपक्वान्नस्वामिनावुभौ ।। तयोरन्नमदत्वातुभुक्त्वाचांद्रायणंचरेत् । दद्याञ्चभिक्षात्रितयंपरिवादब्रह्मचारिणाम् । इच्छयावाततोदधाद्विभवेसत्यवारितम् । कौम-भिक्षां 18 चभिक्षवेदद्याद्विधिवद्ब्रह्मचारिणे । भिक्षुनाहव्यासः-ब्रह्मचारीयतिश्चैवविद्यार्थीगुरुपोषकः । अध्वगःक्षीणवृत्तिश्चषडेतेभिक्षुकाःस्मृताः। वैश्वदेवात्पूर्वमप्यतेपूज्याः। अकृतेवैश्वदेवेतुभिक्षुकेगृहमागते । वैश्वदेवार्थमुद्धृत्यभिक्षांदत्वाविसर्जयेत् । वैश्वदेवकृतंदोषशक्तोभिक्षुळपोहितुम् । नतुभिक्षुकृतंदोषवैश्वदेवोव्यपोहतीतिव्यासोक्तेः । चंद्रोदयेशातातपः-ग्रासमात्राभवेद्भिक्षाचतुर्तासंतुपुष्कलम् । पुष्कलानिचचत्वा रिहंतकारःप्रकीर्तितः । मदनरत्नेप्रकारांतरम्-ग्रासमात्राभवेद्भिक्षाअग्रग्रासचतुष्टयम् । अग्रंचतुर्गुणीकृत्यहतकारोविधीयते। मयूरांडप्रमा
सविधायता मयूराडप्रमा ||१०२॥ गोग्रासइतिमिताक्षरा । गौतमस्तु-ग्रासप्रमाणस्याविकारणेति । कुक्कुटांडा मलकप्रमाणमप्युक्तंस्मृत्यंतरे । शातातपेनप्रकारांतरमु
१ तस्यदासाः खखामिगृहादागत्य ।
For Private And Personal

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241