Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh
View full book text
________________
Shri Maha icin Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
आचाररत्नं
भोजनवि.
॥१०४
अथभोजनेदिगादिनियमाः । यमः-प्राघुमुखोन्नानि जीतसूर्याभिमुखएवच । ब्राह्म-प्रामुखोद खोवापिखाचांतोवाग्यतः शुचिः । मुंजीतान्नंचतचित्तोचंतर्जानुःसदानरः । यत्तुकौर्मे-योभुक्तवेष्टितशिरायश्चभुङ्क्तेउदअखः । सोपानत्कश्चयोभुलेसर्वविद्यात्तदासुर मिति । तत्रविकल्पइतिकेचित् । भोजनेउदअखत्वादिनिषेधोनिष्कामपरइत्याचारादर्शः । पुत्रिपरइतिवयम् । पुत्रवान्खगृहेनित्यनाश्नी यादुत्तरामुखइतिस्मृतिमंजीवचनात् । प्रयोगपारिजातेस्मृतिमंजर्याम्-पितरौजीववंतीचेन्नाश्नीयादुत्तरामुखः । तयोस्तुजीव वानेकस्तथैवनियमःस्मृतः । विष्णुपुराणे-विशुद्धवदनःप्रीतो जीतनविदिबुखः । मनुः आयुष्यंप्राथुखोभु यशस्वंदक्षिणामुखः । श्रियंप्रत्यङ्मुखोभुतेऋतंभुलेउदङ्मुखः ।आयुषेहितमायुष्यं । श्रियंऋतंचेच्छन्नितिशेषः । सकृदनुष्ठानेनापिफलमितिकेचित् । यावजीवंनियमः। फलायविधीयतइत्यन्ये । कोर्मे-नांतरिक्षेनचाकाशेनचदेवालयादिषु । भुंजीतेतिशेषः । हारीत:-भूमावेवनिदध्यान्नोपरिपात्राणीति । वसिष्ठः-नोत्संगेनभुविनपाणौनाकाशइति । पात्राणिनिदध्यादितिशेषः । भुविकेवलायाम् । अतएवापस्तंबः-नवाविभुंजीतकृतभूमौतु भुजीतेति । कृतत्वंनावोमृत्प्रक्षेपेणेतिकल्पतरुः । कृतायांगोमयादिनासंस्कृतायामितिहरदत्तः॥
मंडलविचारः । मदनरत्नेब्राह्म-अकृत्वामंडलंयेतुभुंजतेऽधमयोनयः । तेषांतुयक्षरक्षांसिहरंत्यन्नस्यतलम् । तत्रैवशंख:आदित्यावसवोरुद्राब्रह्माचैवपितामहः । मंडलान्युपजीवंतितस्मात्कुर्वीतमंडलम् । चतुष्कोणंद्विजाग्र्यस्यत्रिकोणक्षत्रियस्यतु । मंडलाकृतिवैश्य | स्यशूद्रस्याभ्युक्षणंस्मृतम् । मदनपारिजातव्यासः-चतुरस्रंत्रिकोणंचवर्तुलंचार्धचंद्रकम् । कर्तव्यमानुपूर्येणब्राह्मणादिषुमंडलम् । | तत्रैवब्राह्म-मंडलंगोमयेनस्यादथवागौरमृत्स्नया। आचारादर्शबौधायन:-भस्मनावारिणावापिकारयेन्मंडलंततः । अग्निस्मृतीनासंदीभोजनेशस्ताविप्राणांतुकदाचन । यत्तुस्मृत्यर्थसारे प्राणाहुत्यूर्ध्वमुत्क्षिप्यपात्रंयंत्रेविनिक्षिपेदिति तत्क्षत्रियादिपरं श्लोकेविप्रग्रहणादि १ आसंदीलौहंत्रिपदमुपवेशनदीपस्थापनादिसाधनम् ।
SASARAScerseas
For Private And Personal

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241