Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh

View full book text
Previous | Next

Page 193
________________ Shri Mah Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir क्ष्यपुरतःस्थितम् । काशीखंडे-पृष्टोदिवीतिमंत्रेणपर्युक्षणमथाचरेत् । एषोहिदेवमंत्रणकुर्याद्वह्निचसमुखम् । तथादेवकृतस्याद्याजुहु । याच्चषडाहुतीः । यमायतूष्णीमेकांचतथाविष्टकृदाहुतिम् । अत्रिः-साग्निकःपितृयज्ञान्नाबलिकर्मसमाचरेत् । अनमिहतशेषेणबलिंका । कबलिंहरेत् । नरयज्ञाहतेनास्तिनिरग्नेस्तुमहामखः । हुत्वाकाकबलिरेव । वसिष्ठः-अनमिकस्तुयोविप्रःसोऽनव्याहृतिभिःस्वयम् ।। हुत्वाशाकलमंत्रैश्चशिष्टाद्भूतबलिंहरेत् । व्यासः-शाकलेनविधानेनजुहुयालौकिकेऽनले । व्यस्ताभिश्चव्याहृतिभिःसमस्ताभिस्ततःपरम् । पभिर्देवकृतस्ये तिमंत्रवद्भिर्यथाक्रमम् । अयंविधिःकातीयपरइतिकेचित् । निरग्नेरपितस्यसूत्रोक्तएवहोमः । जयंतकृष्णभट्टीययोस्तुव्या हृतिभिर्व्यस्तसमस्ताभिर्जुहुयादित्युक्तम् । मनु:-वैश्वदेवस्यसिद्धस्यगृह्येनौविधिपूर्वकम् । आभ्यःकुर्याद्देवताभ्योब्राह्मणोहोममन्वहम् । अग्नेःसोमस्यचैवादौतयोश्चैवसमस्त योः। विश्वेषांचैवदेवानांधन्वंतरयएवच । कुलैचैवानुमत्सैचप्रजापतयएवच । सहयावापृथिव्योश्चतथा विष्टकृदाहुतिः । विष्णुपुराणे-अपूर्वमग्निहोत्रंचकुर्यात्प्रारब्रह्मणेततः । प्रजापतिसमुद्दिश्यदद्यादाहुतिमादरात् । गृह्येभ्यःकश्यपा | याथततोनुमतयेक्रमात् । अयमेववैश्वदेवःशूद्रस्येतिशूद्राचारशिरोमणिः । मनूक्तइतिकौमुदीराघवानंदतीर्थीच । शूद्रस्यशाक लमंत्रोक्तदेवतानामाहोमइतिगोविंदराजः। पाकयज्ञैःस्वयंयजेतेत्येकेइतिगौतमोक्तेः खयंकरणविकल्पःशूद्रस्येतिहरिहरः। पाकयज्ञाः प्रयोगपारिजातेहेमाद्रौच । आसुरेभ्यःप्रहीणेभ्यःशिशुभ्योयच्चदीयते । वैश्वदेवंनतत्कुर्याच्छ्राद्धाथैयच्चपच्यते । इति । । अथभूतयज्ञः। मनुः–एवंसम्यग्बहिर्तुत्वासर्वदिक्षुप्रदक्षिणम् । इंद्रांतकाप्पतींदुभ्यःसानुगेभ्योबलिंहरेत् । मरुद्भ्यइतितुद्वारिहरेद प्वद्भ्यइत्यपि । वनसतिभ्यइत्येवंमुसलोलूखलेहरेत् । उच्छीर्षकश्रियैकुर्याद्भद्रकाल्यैतुपादतः । ब्रह्मवास्तोष्पतिभ्यांतुवास्तुमध्येबलिंहरेत् । १ संस्कृतमितिपाठः । २ अमीषोमाभ्यामिति । ३ अभयेखिष्टकृतेखाहेति । प्रयोगपारिजातेहेमाद्रीच । बाहहत्वासर्वदिक्षुप्रदक्षिणम् । इंद्रांतकाप्पतीया प्रवास्तोष्पतिभ्यांतुवास्तुमध्येबलिंहरेत् । For Private And Personal

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241