Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh

View full book text
Previous | Next

Page 199
________________ Shri Malmon Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir शीतोदकेनच । अपसव्यंखधाकारंनित्यश्राद्धंतथैवच । ब्रह्मयज्ञंचाध्ययनंनदीसीमातिलंघनम् । उपवासव्रतंचैवश्राद्धभोजनमेवच । नैवकुर्युः सपिंडाश्चमंडपोद्वासनावधि । एतद्वर्षपर्यंतमावश्यकमध्वंकृताकृतम् । नित्यश्राद्धप्रक्रम्य-एवंसंवत्सरमित्युक्त्वाकृताकृतमतऊर्ध्वमित्या पस्तंबोक्तरितिशूद्राचारशिरोमणिः कल्पतरुश्च । तन्न । आपस्तंबोक्तनित्यश्राद्धस्येतिकर्तव्यताभेदेनस्मृत्युक्तनित्यश्राद्धभेदात् । नित्यक्रियांपितॄणांतुकेचिदिच्छंतिसत्तमाइति मार्कडेयपुराणानित्यश्राद्धेविकल्पः। सचषट्पुरुषश्राद्धोत्तरंनित्यश्राद्धनकार्य श्राद्धोचरंतुकर्त व्यमितिव्यवस्थितइतिपितृभक्तिःश्रीदत्तः। नित्यश्राद्धाकारणेनदोषः करणेतुमहाफलमितिकल्पतरुः । तन्न नित्यसंयोगविरोधात् फलाश्रव णाच अकरणेप्रायश्चित्तोक्तेः । हेमाद्रौदेवल:-अनेनविधिनाश्राद्धंकुर्यात्संवत्सरंसकृत् । द्विश्चतुर्वायथाश्राद्धमासेमासेदिनेदिने । प्रत्य हमनुष्ठानाशक्तौमासेमासे तत्राप्यशक्तोवर्षमध्येद्विश्चतुर्वासकृद्वाकार्यमितिहेमाद्रिश्चंद्रिकाच । नेदंनित्यश्राद्धपरम् । अनेनविधिना श्राद्धंत्रिशुद्धस्सेहनिर्वपेत् । हेमंतग्रीष्मवर्षासुपांचयज्ञियमन्वहमितिमनूक्तेः । मात्स्ये-पूर्वार्धतदेव । कन्याकंभवृषस्थे कृष्णप क्षेषुसर्वदेति । सकृदितिकन्यास्थार्कपरम् । अतःसर्वामावास्याश्राद्धाशक्तौसर्वकृष्णपक्षेषुश्राद्धाशक्तीचेदमितिश्राशूलपाणिः। युक्तंचैतदेव ॥ । अथविधिः । व्यासः-नित्यश्राद्धेयगंधायैर्द्विजानभ्यर्च्यशक्तितः । सर्वान्पितृगणान्सम्यक्सहैवोद्दिश्यभोजयेत् । नावाहनस्वधा M कारपिंडाग्नीकरणादिकम् । ब्रह्मचर्यादिनियमोविश्वेदेवास्तथैवच । नित्यश्राद्धेत्यजेदेतान्भोज्यमन्नंप्रकल्पयेत् । दद्यात्तुदक्षिणांशक्त्यानमस्कार विसर्जयेत् । ब्रह्मचर्यभावेदातृभोकोः भोक्तारंप्रतिदातारंव्रतंतत्रनविद्यतइतिदेवलोक्तेः मात्स्ये नित्यंतावत्प्रवक्ष्येहमर्यावाहनवर्जितम् ।। अर्घ्यपात्रमेवनिषिद्धनार्घ्यदानम् । नैत्यकेपितरएतद्वोर्ध्यमितिपाणिनैवार्यदद्यादितिगृह्यांतरादितिदिवोदासः। प्रचेताः-नामंत्रणनहोमश्च नावाहनविसर्जने । नपिंडदानंनसुरान्नित्येकुर्याद्विजोत्तमः । उपवेश्यासनंदत्वासंपूज्यकुसुमादिभिः । निर्दिश्यभोजयित्वातुर्किचिहत्लाबिसर्ज For Private And Personal

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241