Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh

View full book text
Previous | Next

Page 191
________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailashs y anmandir Reeeeeeeeeeeeeeeeeeeeea तंतद्वचनविरोधाञ्चित्यम् । व्यासः-वैश्वदेवंप्रकुर्वीतखशाखाविहितंततः। संस्कृतान्नैश्चविविधैर्हविष्यैव्यंजनान्वितैः । इदंबाहुचान्यपरं । वर्जयि | त्वाविशेषान्नंशुद्धेनान्नेनकेवलमितिशौनकोक्तेः, हविष्याहविष्यपाकेहविष्येणैवसिद्धस्यहविषस्पजुहुयादित्याश्वलायनोक्ता हविष्या णिटोडरानंदेस्मृतौ-हैमंतिकंसिताखिन्नधान्यंमुद्भास्तिलायवाः। कलायकंगुनीवारावास्तुकहिलमोचिका । षष्टिकाःकालशाकंचमूलकंकेमुकेत रत् । कंद सैंधवसामुद्रेलवणेदधिसर्पिषी । पयोनुद्धृतसारंचपनसाम्रहरीतकी । पिप्पलीजीरकंचैवनागरंचैवतिंतिणी। कदलीलवलीधात्रीफलान्य गुडमैक्षवम् । अतैलपक्कमुनयोहविष्याणिप्रचक्षते । सर्पिःपयश्चात्रगव्यम् । अतैलपक्कमित्युक्तानामेवविशेषणमितिव्रतहेमाद्रिः । हैमंतिकमि | तिवार्षिकव्यावृत्तिः । सितमितिश्यामव्यावृत्तिः । अखिन्नमितिखिन्नव्यावृत्तिः । युगपत्क्रमेणवाहविष्यद्वयपाकेन्यतरेण । यद्येकस्मिन्काले व्रीहियवैःपच्येतान्यतरस्यहत्वाइतमन्येत । यद्येकस्मिन्कालेपुनःपुनरन्नपच्येतसकृदेवबलिंकुर्वीतेतिगोभिलोक्तेः । अहविष्यान्नमात्र पाकेफलादिनावैश्वदेवःकार्यः । अहविष्यत्वसंस्कृतमेवभोज्यमितिकेचित् । बोपणमस्तु गृहमेधिनोयदशनीयंतस्यहोमाबलयश्चस्वर्गपुष्टि |संयुक्ताइत्यापस्तंबोक्तेरहविष्येणापिहोममाह । शृतफलाहारेतेनैववैश्वदेवोनतंडुलादिना ।-अजानन्योद्विजोनित्यमहुत्वात्तिशृतंहविः । पितृदेवमनुष्याणामृणयुक्तःसयात्यधइतिचंद्रोदयेवृद्धपराशरोक्तेः, अशृतफलाहारेतेनैवपूर्वोक्तापस्तंबोक्तेः। शुष्कोपवासेतंडुलादिना । |-पक्काभावेप्रवासेचतंडुलानौषधीस्तथा । दद्यादधिघृतंचापिकंदमूलफलानिवा। योजयेद्देवयज्ञादौजलेवापत्सुवाजलमितिचंद्रोदयेवचनात् । पक्वाभावइतिशुद्धोपवासपरम् । प्रवासेत्वनियमः । क्षारादिमिश्रहविष्यपाकेतुबोधायन:-अंगारान्भस्ममिश्रांस्तुनिरुह्योत्तरतोत्रतु । जुहुयाद्वैश्वदेवार्थयदिक्षारादिमिश्रितम् । वृद्धपराशरः-खगृह्योक्तविधानेनजुहयाद्वैश्वदेविकम् । हविष्यस्यद्विजोऽभावेयथालामंशृतं हविः । फलंवायदिवामूलंरसंवायदिवापयः । पक्वान्नप्रतिग्रहेपितेनैववैश्वदेवः । तस्यपाकाप्रयोजकत्वात्वृत्तिकृत्पाकप्रयोजकतामाह । eeeeeeeeeeeeee १७ आर० For Private And Personal

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241