Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh

View full book text
Previous | Next

Page 187
________________ Shri Mahavirlain Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir 00a3a6SSSSSS शा अथ वैश्वदेवकालः। तत्रनिरग्निनानित्यश्राद्धोत्तरंसकार्यः। दद्यादहरहःश्राद्धं इत्युक्त्वावैश्वदेवश्चगृह्यग्नौविधिपूर्वकमितिमनुक्तेः। पितृभ्योथमनुष्येभ्योदद्यादहरहजिइतिकात्यायनेनश्राद्धोत्तरंमनुष्ययज्ञोक्तेर्वैश्वदेवोत्तरंनित्यश्राद्धमितिपक्षद्वयंचंद्रोदयेउक्तं । आहिता निनाश्राद्धात्प्राक्कार्यइत्युक्तं मदनरत्ने । श्राद्धांतरेतुवृद्धगौतमः-पितृश्राद्धमकृत्वातुवैश्वदेवंकरोतियः । आसुरंतद्भवेच्छापित णांनोपतिष्ठते । एतदननिकपरम् । श्राद्धात्यागेवकुर्वीतवैश्वदेवंचसाग्निकः । एकादशाहिकमुक्त्वातनद्येतद्विधीयतेइति । एकादशाहिकपदंप्रे तश्राद्धोपलक्षणमिति मदनरत्नेबढचपरिशिष्टे । स्मार्ताग्निरनग्निश्चानौकरणोत्तरं ब्राह्मणविसर्गोत्तरंवाकुर्यात् । आद्यउक्तोहेमाद्री ब्रह्मांडे-वैश्वदेवाहुतेरमावर्वाग्ब्राह्मणभोजनात् । जुहुयाद्भूतयज्ञादिश्राद्धंकृत्वातुतत्स्मृतम् । भूतयज्ञोबलिः । श्राद्धंप्रक्रम्यमनु:-ततोग हबलिंकुर्यादितिधर्मोव्यवस्थितः । बलिपदंवैश्वदेवोपलक्षणार्थमितितुकर्कः । काकादिबलिपरमितिदिवोदासः। विकिरमित्यन्ये । द्विती यउक्तोहेमाद्रौभविष्ये-पिवृन्संतविधिवद्वलिंदद्याद्विधानतः । वैश्वदेवंततःकुर्यात्पश्चाब्राह्मणवाचनम् । बलियेअग्निदग्धाइतिदी। यमानम् । तृतीयोप्युक्तस्तत्रैव-कृत्वाश्राद्धंमहाबाहोब्राह्मणांश्चविसृज्यच । वैश्वदेवादिकंकर्मततःकुर्यात्नराधिप । एतदनग्निपरम् । यदाश्राद्धपितुःकश्चित्कर्तुमिच्छत्सनग्निमान् । वैश्वदेवंतदाकुर्यानिवृत्तेश्राद्धकर्मणि । वृद्धावादौक्षयेचान्तेमध्येजुह्वतिपार्वणे । एकोद्दिष्टेतथाचां तेवैश्वदेवोविधीयतइतिहेमाद्रौस्मृतिसारात् । मेधातिथिरप्येवं । वृत्तिकृताविसर्जनांतश्राद्धमुक्त्वा उच्छेषणंत्वितिमनुवाक्यो दाहरणाद्वहृचानांश्राद्धांतेएववैश्वदेवः । मध्यपक्षस्तुयच्छाखायामुक्तस्तच्छाखीयपरइतिबोपदेवः । स्मृतिसारे-बलिकारादयोपिबहुस्मृ त्युक्तत्वात्सर्वेषांविसर्जनांतेवैश्वदेवइतिमेनिरे । साग्नितैत्तिरीयाणांतुसर्वत्रादौवैश्वदेवः । पंचयज्ञाश्चादावंतेचेतिसुदर्शनभाष्येदिवोदासी येस्मृतिः-याजुषाःसामगाःपूर्वमध्येश्राद्धंतुबद्दचाः। अथर्वापाकशेषेणवैश्वदेवेविधिःस्मृतः । याजुषसामगौसाग्नी । इतरौनिरग्नी । सर्वशाखि @REA For Private And Personal

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241