Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh

View full book text
Previous | Next

Page 188
________________ Shri Mahar del Aradhana Kendra www.kobatirth.org Acharya Shri Kailashs Gyanmandir आचाररत्नं ॥९५॥ नामनग्निकानामपिप्रागेवेतिदिवोदासः। तत्रपिंडदानात्पूर्ववैश्वदेवपक्षेभिन्नः । पितृपाकात्समुद्धृत्यवैश्वदेवंकरोतियः । आसुरंतद्भवेच्छ्राद्धं पितृ पाकक्रिया. णांनोपतिष्ठतइतिपैठीनसिस्मृतेः । पितृसंबंधश्चापिंडदानात् । श्राद्धोत्तरंतुश्राद्धशेषेणपाकांतरणच-श्राद्धंनिवर्त्यविधिवद्वैश्वदेवा । दिकंततः । कुर्याद्भिक्षांततोदद्याद्धंतकारादिकंतत इतिपैठीनसिस्मृतेः। द्वितीयस्ततःशब्दःश्राद्धशेषपरइतिहमाद्रिः । नित्यश्रा खंतुश्राद्धशेषेणपाकांतरेणवा । ततोनित्यक्रियांकुर्याद्भोजयेच्चततोऽतिथीन् । पृथक्पाकेननैत्यकमितिहेमाद्रौमार्कडेयपुराणात् । एकादशाहश्राद्धेतपृथक्पाकेनैव । एकोद्दिष्टेतुशेषेणब्राह्मणेभ्यश्चउत्सृजेदितिदेवलोक्तेः । एकोद्दिष्टमहकोद्दिष्टमितिहेमाद्रिः। दार्शवैश्वदेव योरेक पाकइतिकर्कहरिहरौ । तन्न । पित्रर्थनिर्वपेत्याकंवैश्वदेवार्थमेवच । वैश्वदेवोनपित्रर्थनदाशवैश्वदेविकम् । दार्शशब्देनतद्विकृतयो युगादिमन्वादयइतिहेमाद्रिः॥ ॥ ___ अथपाकः। सस्वयंपल्यावाकार्यः। आश्रमधर्मविरोधेनतंडुलान्वाप्रातःपल्यैदद्यात्खयंवाधिश्रयेदिति चंद्रिकायांशंखलिखितोक्तेः। आपस्तंबः-आर्याप्रयतावैश्वदेवान्नकर्तारइतिछंदोगपरिशिष्टे । पत्नीभूतप्रवचनेयद्यसंनिहिताभवेत् । रजोरागादिनातत्रकथंकुतिया | ज्ञिकाः । महानसेनवाकुर्यात्सवर्णातांप्रवाचयेत् । प्रणवाद्यपिवाकुर्यात्कात्यायनवचोयथा। शातातपः-नैवेद्यार्थपृथग्भांडेलातापत्नीपचेत्तथा। वैश्वदेवार्थमन्यस्मिन्व्यंजनानिपृथक्पृथक् । एकस्मिन्वाप्यशक्तौचेत्पूर्वविष्णुनिवेदनम् । वैश्वदेवंततःशिष्टाद्व्यासस्यवचनंयथा । विष्णुपदंयजनी योपलक्षणमितिपृथ्वीचंद्रः।माधवीयेपिनारसिंहकौमयोः-पौरुषेणचसूक्तेनततोविष्णुसमर्चयेत् । वैश्वदेवंततःकुर्यादलिकर्मतथैवच। चंद्रिकामाधवभागवतटीकासुचैवं । इदंबढचभिन्नपरम् । तमेवंवैश्वदेवशेषेणकुर्यान्चास्यशेषेणवैश्वदेवंकुर्यादितिबढचपरिशिष्टात्।। - केचित्सर्वतुपूर्ववदितिमार्कडेयपुराणात् देवयज्ञादीनामेकःपाकइतिहमाद्रिः । मदनरत्नेतुसर्वेषांपृथक्पाकः । पितृयज्ञस्यवापृथक्पाक seeeeeeeeee686 ॥१५॥ 1302 For Private And Personal

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241