Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh
View full book text
________________
Shri Mah
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
Gyanmandir
आचारवश पूजयेद्भक्त्याशालग्रामशिलाशतम् । उषित्वासहरेलोंकेचक्रवर्तीहजायते । शिलाद्वादशभोवैश्यशालग्रामसमुद्भवाः । विधिवत्यूजितायेनतस्य पुण्यंवदामिते । कोटिद्वादशलिंगैस्तुपूजितैःस्वर्णपंकजैः। यत्स्याद्वादशकल्पेधुदिनेनैकेनतद्भवेत् । स्कांदे-प्रत्यहंद्वादशशिला शालग्रामस्ययो
IN देवपूजा. ॥९२॥
चयेत् । द्वाराक्त्याःशिलायुक्ताःसवैकुंठेमहीयते । लैंगे-ततोबह्वीरर्चयतिशालग्रामशिलास्तुयः । नहिब्रह्मादयोदेवाःसंख्यांजानंति तत्फले । स्मृत्यंतरे-शालग्रामाःसमाःपूज्याविषमानकदाचन । समेषुनद्वयंपूज्यविषमेष्वेकएवहि । विषमेष्वेकएवेज्यःसमेद्वेषट्वि वर्जयेत् । प्रयोगपारिजातेस्कांदे-एवंलक्षणसंपन्नामध्यमायाचिताधमा । उत्तमासातुविज्ञेयापारंपर्यक्रमागता । फलपुष्पैश्चतत्स्थानंशा लग्रामोद्भवंहरिम् । ऐहिकामुष्मिकायममदेहिगुरूत्तम । इत्युक्त्वापादयोःपुष्पंदत्वाचप्रणिपत्यच । गुरुःपुष्पफलैःसाधगृहीत्वापूजितंहरिम् । दत्वापुष्पांजलिंब्याच्छांतिरस्तुशिवंत्विति । स्कांदे-शालग्रामशिलायास्तुमूल्यंयःकुरुतेनरः । विक्रेताचानुमंताचयःपरीक्षानुमोदकः । सर्वेते नरकंयांतियावदाभूतसंप्लवम् । त्याज्या शिलाउक्तास्तत्रैव-तिर्यक्चक्रापरित्याज्याबद्धचक्रातथैवच । क्रुरापिसंपरित्याज्यास्फोटारूक्षात थैवच । कुरूपानिष्ठुरास्थाचकरालविकरालिका । कपिलावेपमानाचवृत्तास्याकबुरातथा । आसनेचलनाभग्नामहास्थूलाविगर्हिता । आस नेमुष्टिरस्यास्तुचक्रेणैकेनसंयुता । दर्दुराबहुचक्राचलग्नचक्राप्यधोमुखी । छिद्रादग्धासुरक्ताचबृहत्वक्रातिभीषणा । बहुरेखासमायुक्ताभ मचक्रातथैवच । दीर्घचक्रापरित्याज्यापृष्ठचक्राविशेषतः । मस्तकास्साह्यचक्राचवा ता:सदाबुधैः । करदंष्ट्रासमायुक्तास्फोटाबुद्दुदसं
युता । अचिराच्छुष्कतांयातियस्यालिप्संतुचंदनम् ॥ इति ॥ RIL अथद्वारवतीचक्रमहिमा । प्रह्लादसंहितायांहलायुधेच-शालग्रामशिलायत्रयत्रद्वारवतीशिला । उभयोःसंगमोयत्रमुक्तिस्त ||९२॥
वनसंशयः । शिलेतिविशेषोक्ते स्थिचक्राणांपूज्यता । प्रयोगपारिजातेस्कांदे-संवत्सरंतुयःकुर्यात्पूजास्पर्शनदर्शने । विनासांख्येनयोर
हटिनिटcिeeeeeeee
-
For Private And Personal

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241