Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh

View full book text
Previous | Next

Page 180
________________ Shri Maha Aradhana Kendra आचाररत्नं ॥ ९१ ॥ www.kobatirth.org Acharya Shri Kailashsau Gyanmandir | मृन्मयेधूपदहनंदीपंयः कुरुतेर्चने । मत्पूजको नकुरुतेतंतुपूजांचदामनीम् । मत्पूजको शिवद्वेषीशिवभक्तश्चमद्विषेत् । भूताष्टम्योर्नकुरुतेनक्तंन हरि वासरम् । अपूजयित्वाविघ्नेशमसंभाव्यकपालिनम् । क्रुद्धोयत्कर्मकुरुतेत्रिकालार्चनविघ्नकृत् । वामहस्ते चमांकृत्वास्नापयेद्यदिमूढधीः । इति | प्रकारांतरेणद्वात्रिंशदपराधाउक्ताः । परवस्त्रं परपरीधानं । कुसुंभभुजिः कुरवकपुष्पभक्तिः । एषुप्रत्येकं प्रायश्चितंतत्रैव - संवत्सरस्यमध्ये चतीर्थे सूकरके मम । कृतोपवासः स्त्रानेनगंगायांशुद्धिमाप्नुयात् । मथुरायांतथाचैवसापराधः शुचिर्भवेत् । स्कांदेअवंतीखंडे - जागरेद्वाद शीरात्रौपठेद्यस्तुलसीस्तवम् । द्वात्रिंशदपराधांश्च क्षमतेतस्यकेशवः । तुलसीस्तवोव्रतरत्नेज्ञेयः । अथचिह्नविशेषेणशालग्राममूर्तयः । पाद्मे – चक्राकारेणरेखासायत्ररेखामयीभवेत् । ससुदर्शनइत्येवंख्यातः पूजाफलप्रदः । उपर्य धश्चचक्रेद्वेनातिदीर्घमुखेबिलम् । मध्येचरेखालंबैकासचदामोदरःस्मृतः । यस्यदीर्घमुखपूर्वकथितैर्लक्षणैर्युतम् । रेखाश्च केशराकारानारसिंहोमतो हिसः । वाराहाकृतिराभुग्नश्चक्ररेखाखलंकृतः । वाराहइतिसंप्रोक्तोवामनोवदरोपमः । गरुडः सतुविज्ञेयश्चतुश्चत्रैर्जनार्दनः । हयग्रीवोयथाद्वारारे | खाढ्यायाशिलाभवेत् । तथासौम्याद्धयग्रीवः पूजितोज्ञानदोभवेत् । चतुश्चक्रः सूक्ष्मद्वारोवनमालांकितोदरः । लक्ष्मीनारायणः श्रीमान्भुक्तिमुक्तिफल प्रदः । कूर्माकाराच चक्रांकाशिलाकूर्मः प्रकीर्तितः । एवंमत्स्यादयोज्ञेयाः शालग्रामामनीषिभिः । अनंत चकैर्बहुभिश्चिद्वैरप्युपलक्षितः । अनंतःसतुवि | ज्ञेयःसर्वपूजाफलप्रदः । चक्रंचकेवलंयत्रपद्मेन सहसंयुतम् । केवलावनमालावाहरिर्लक्ष्म्यासहत्थितः । विदिक्षुदिक्षुसर्वासुयस्योर्ध्वदृश्यतेमुखम् । | पुरुषोत्तमः सविज्ञेयोभुक्तिमुक्तिफलप्रदः । दृश्यतेशिखरेलिंगंशालग्रामसमुद्भवम् । सचयोगेश्वरोनामब्रह्महत्यांव्यपोहति । आरक्तंपद्मनाभाख्यंपद्म च्छत्रसमन्वितम् । तुलस्यापूजयेन्नित्यंदरिद्रस्त्वीश्वरोभवेत् । वामपार्श्वतथाचक्रे रेखाचैवतुदक्षिणे । दक्षिणावर्तचक्राचवनमालाविभूषिता । याशिलाकृष्णसंज्ञासाधनधान्यसुखप्रदा । नारदः - द्वारदेशेसमेचक्रेदृश्येतेनांतरीयके । वासुदेवः सविज्ञेयः शुक्लाभश्चातिशोभनः । नानाव For Private And Personal देवपूजा. ॥ ९१ ॥

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241