Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh

View full book text
Previous | Next

Page 181
________________ Shri Ma n Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir ोह्यनंतःस्यान्नागभोगेनचिह्नितः । अनेकमूर्तिसंयुक्तःसर्वकामफलप्रदः । प्रद्युम्नःसूक्ष्मचक्रस्तुपीतदीप्तिस्तथैवच । शिखरंछत्रबहुलंदीर्घाकार ला तयद्भवेत् । अनिरुद्धस्तुनीलाभोवतुलश्वातिशोभनः । रेखात्रयंतुतद्वारेपृष्ठपद्मनलांछितम् । शिवनाभिरितिख्यातंयत्रदेशेव्यवस्थितम् । तच्छैव विष्णुवत्तीयशालग्रामसमुद्भवम् । नामौलिंगेनयुक्तावागर्तेनचतथापुनः । शिवनाभिरितिख्याताभुक्तिमुक्तिप्रदायिका । यवमातुगतस्याघवा लिंगमुच्यते । वासुदेवमयंक्षेत्रलिंगंशिवमयंशुभम् । तस्मात्तद्धारितेक्षेत्रेपूजयेच्छंकराच्युतौ । पांचजन्यांकितायातुप नगदयायुता । तत्र श्रीःप्रत्यहंतिष्ठेत्सदासंपदमादिशेत् । शालग्राममयीमुद्रासंस्थितायत्रकुत्रचित् । वाराणस्यायवाधिक्यसमंताद्योजनत्रयम् । एकमूर्तिवपूज्या गृहिणावृद्धिमिच्छता । अनेकमूर्तिसंपन्नासर्वकामफलप्रदा । अन्येपिभेदाग्रंथगौरवान्नोक्ताः। गोविंदराजीयेस्कांदे-स्निग्धासिद्धिकरी | मंत्रेकृष्णाकीर्तिददातिच । पांडुरापापदहनीपीतापुत्रप्रदायिनी । नीलाचदिशतेलक्ष्मीरक्तारोगप्रदायिनी । रूक्षाचोद्वेगदानित्यवक्रादारिद्यदा |यिका । दुःखदासातुविज्ञेयानारसिंहीतथैवच । बहुचक्रा मुखंविनाबहुचक्रा । अन्यथात्रिविक्रमानंतपूजाविरुध्येत । यथायथाशिलासूक्ष्मात थातथामहत्फलम् । तथाचामलकीतुल्यासूक्ष्माचातीवयाभवेत् । तस्यामेवशिलायांतुश्रियासहवसेद्धरिः । कपिलोनारसिंहचपृथुचक्रःसुशोभनः।। ब्रह्मचर्येणपूज्यस्तुअन्यथाविघ्नदोभवेत् । इदंसकामपरम् । निष्कामेनशालिग्रामशिलामात्रंपूज्यम् । येकेचिच्चैवपाषाणाविष्णुचक्रेणमुद्रिताः । तेषांस्पर्शनमात्रेणमुच्यतेसर्वकिल्बिषैरितिवाराहात् । खंडितंत्रुटितंभग्नपार्थेभिन्नंसुभेदितम् । शालग्रामसमुद्भूतशैलंदोषावहनहीतिपाद्मोक्तेः। शालग्रामशिलाभग्नापूजनीयासचक्रकेतिवाराहाच । यत्तुलग्गंभग्नपूजयेदितितत्रलग्नंलग्नचक्रम् । भग्नंभग्नचक्रम् । चक्रेतरप्रदेशभन्नस्यापिपू ज्यत्वम् । शिलारूपीरमाप्रोक्ताचक्ररूपीजनार्दनइतिविष्णुपुराणे चक्ररूपेणहरिसान्निध्योक्तेः। पूज्यशालग्रामसंख्योक्ता हेमाद्रौ । साकाम्येतिकश्चित् । ततःकामनाश्रवणात् । मानसोल्लासेपानवाराहयोः–यःपुनः | For Private And Personal

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241