Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh
View full book text
________________
Shri Mal
A
radhana Kendra
www.kobatirth.org
Acharya Shri Kailash
Gyanmandir
आचाररत्नं श्वप्रोक्तन्नेच्छंतितेभ्रांताः । तस्यशरीरशुद्ध्यर्थत्वात् । गारुडे-जलंनयेवांतुलसीविमिश्रंपादोदकंचक्रशिलासमुद्भवम् । नित्यंत्रिसंध्यंप्लवतेहगा। वैश्वदेव. ॥९३॥
Tell खगेंद्रतेधर्मबहिष्कृतानराः । आह्निकप्रदीपे-सूतकेमृतकेवापिआशौचंनैवविद्यते । येषांपादोदकंमूर्ध्निप्राशनयेचकुर्वते । अंतकालेपियस्ये
हदीयतेपादयोर्जलम् । सोपितद्गतिमाप्नोतिसदाचारैर्बहिष्कृतः। वाराहेविष्णुपूजाप्रकरणे शूद्रप्रकृत्य-चरणामृतपानेनसर्वपापक्षयोभवेत्।। अत्रकेचिच्छालग्रामोदकमेवग्राह्यंनचक्रांकोदकमित्याहुः । तन्न । विष्णुपादोदकंयस्यमुखेशिरसिविग्रहे । इतिनृसिंहपुराणात् । शालग्रा मशिलातोयमस्थिचक्रशिलाजलम् । मिश्रितंतत्पिबेद्यस्तुदेहेशिरसिधारयेत् । तस्यचक्रांकितोदेहोभवत्येवनसंशयः।तीर्थपानविधिर्गारुडेशालग्रामशिलातोयमपीत्वायस्तुमस्तके । प्रक्षेपणंप्रकुर्वीतब्रह्महत्यासमंस्मृतम् । शालग्रामशिलातीर्थपिबेत्तोयंकरेणतु । अज्ञानार्दैदवंप्रोक्तंज्ञाना दब्दसमाचरेत् । विष्णोःपादोदकंपीत्वाकोटिजन्माधनाशनम् । तदेवाष्टगुणंपापभूमौबिंदुनिपातनात् । भक्तिचंद्रोदये-आयसेचतथाकां | स्येकाष्ठेवालाबुकेतथा । उद्धृत्यपादसलिलंकरेकृत्वामुखेक्षिपेत् । अदत्वातुपिबेत्तोयंरौरवेनरकेवसेत् । करेणतीर्थपानंतत्पानोत्तरंचजलपाननकार्य मित्यर्थः । विप्रपादोदकग्रहणमुक्तंकाशीखंडे-निःस्पृहाःसोमपायेवैविप्रपादोदपाश्चये । तएतेमप्रियाभक्तास्त्यक्ततीर्थप्रतिग्रहाः। श्रद्धाबीजोविप्रपादांबुसिक्तइति । तत्रपूर्वविप्रपादोदकंग्राह्यं ततःशालग्रामशिलोदकमितिशिष्टाः । स्कांदे-कृत्वापादोदकंशंखेवैष्णवानांम हात्मनाम् । यद्ददातितिलैर्मिश्रंचांद्रायणफलंलमेत् । ग्रहणमंत्रोहलायुधे-अकालमृत्युहरणंसर्वव्याधिविनाशनम् । विष्णोःपादोदकं । पीत्वाशिरसाधारयाम्यहम् । इतिश्रीमन्नारायणभट्टात्मजरामकृष्णभट्टसुतलक्ष्मणभट्टकृताचाररत्नेपूजाविधिः।
Mel॥९३॥ III अथवैश्वदेवः । तत्राधिकारिणआह चंद्रिकायांसंवर्तः–ततःपंचमहायज्ञान्कुर्यादहरहर्द्विजः । ततोविवाहानंतरमितिमदनपा
रिजातः । शंख:-पंचयज्ञविधानंचगृहीयज्ञंनहापयेत् । शूद्रस्याप्यधिकारइत्युक्तंपाक् । नास्तिस्त्रीणांपृथग्यज्ञइतियाज्ञवल्क्योक्तेः,
For Private And Personal

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241