Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh
View full book text
________________
Hin Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailase
Gyanmandir
लाचतुरस्राचनराणांचसुखप्रदा
गेनमुच्यतेनात्रसंशयः । चक्रसंख्यायास्तन्नामानिप्रहादसंहितायाम् एकःसुदर्शनोद्वाभ्यांलक्ष्मीनारायणःपरः । त्रिमित्रिविक्रमोना मचतुर्भिश्चजनार्दनः । पंचभिर्वासुदेवःस्सात्पभिःप्रद्युम्नउच्यते । सप्तभिर्बलदेवश्चअष्टाभिःपुरुषोत्तमः । नवभिश्चनवव्यूहोदशभिर्दशमूर्तिकः। एकादशाऽनिरुद्धोवैद्वादशद्वादशात्मकः । अतऊचपरमात्मासुखंयच्छतिपूजितः । अग्निपुराणे-चादशभियुक्तोषीकेशउदाहृतः । अतऊर्ध्वमनंतःस्यात्पूजितोनंतकामदः । श्वेताःस्निग्धाःशिलाःपूज्याअच्छिद्राश्चसुसंयताः । सुखदाःसमचक्राश्चविषमादुःखदाःस्मृताः । सुदर्शनाद्यास्तुशिला पूजिताःसर्वकामदाः । एकः एकचक्रः । गालवः-वर्तुलाचतुरस्राचनराणांचसुखप्रदा । प्रह्लादसंहितायाम्कृष्णामृत्युप्रदानित्यंकपिलाचभयावहा । रोगार्तिकर्बुरादद्यात्पीतावित्तविनाशिनी ।धूम्राभावित्तनाशायभनाभार्याविनाशिका । सच्छिद्राचत्रिको णाचतथाविषमचक्रिका । अर्धचंद्राकृतिर्यातुपूज्यास्तानभवंतिहि । एकचक्रविषयेविशेषउक्तस्तत्रैव-एकचक्रेविशेषोस्तितंविशेषतुवा म्यहम् । शुक्लंनीलंतधारक्तंद्विवर्णचत्रिवर्णकम् । यद्येकचक्रेस्युरेवंतषांसंज्ञानिबोधमे । पुंडरीकःप्रलंबानोरामोवैकुंठएवच । विष्वक्सेनइतिब्रह्मन् तेषांपूजाफलंशृणु । मोक्षंमृत्युविवादंचदारिद्यमक्षप्तथा । पाद्मवाराहयोः-द्वेचकेद्वारकायास्तुनायैसूर्यद्वयंतथा । विष्णुधर्मेचक्रांकमिथुनंपूज्यनैकंचक्रांकमर्चयेत् । इति ।
तज्जलादिमहिमास्कांदे-शालग्रामोद्भवोदेवोयत्रद्वारवतीभवः । उभयोःखानतोयेनब्रह्महत्यानिवर्तते । हेमाद्रौस्कांदे-कुंकुमंच || दनपत्रनैवेद्यचफलंजलम् । शालग्रामशिलाल तीर्थकोटिशताधिकम् । पाझे-सत्रातःसर्वतीर्थेषुसर्वयज्ञेषुदीक्षितः। शालग्रामशिलातोयैर्याभि षेकंसमाचरेत् । गौतमांबरीषसंवादे-हरेःखानीयशेषतुजलंयस्योदरेस्थितम् । अंबरीषप्रणम्योच्चैःपादपांसुप्रगृह्यताम् । जन्मप्रभृतिपापा नांप्रायश्चित्तंयदीच्छसि । शालग्रामशिलावारिपापहारिनिषेव्यताम् । येतुद्वादश्यल्पत्वेतीर्थपानाम्नानाद्भोजनस्थानीयंतन्मत्वोपवासदिनेश्राद्धादे
OOOOOOOO
णाचतथाविषमलकापलाचभयावहा । रोगार्तिकर्बुरादद्यात्पी
Seaders
For Private And Personal

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241