Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh
View full book text
________________
Aradhana Kendra
Shui Maha
Acharya Shri Kailasha
www.kobatirth.org
y anmandir
आचाररत्वं
देवपूजा.
॥९
॥
विशिष्यते । वनमालासहस्राद्धिचंपकापुष्पमुत्तमम् । चंपकापुष्पसाहस्रादशोकंपुष्पमुत्तमम् । अशोकपुष्षसाहस्रात्सेवंतीपुष्पमुत्तमम् । सेवंतीपुष्पसाहस्रागोजुकापुष्पमुत्तमम् । गोजुकापुष्पसाहस्रान्मालतीपुष्पमुत्तमम् । मालतीपुष्पसाहस्रात्संध्यारक्तंतुपुष्पकम् । संध्यारक्त सहस्राद्धिकुंदपुष्पंविशिष्यते । कुंदपुष्पसहस्राद्धिशतपत्रंविशिष्यते । शतपुष्पसहस्राद्धिमल्लिकापुष्पमुत्तमम् । मलिकापुष्पसाहस्राजातीपुष्पं विशिष्यते । जातीपुष्पसहस्रेणयोमालांसंप्रयच्छति । विष्णवेविधिवद्भक्त्यातस्यपुण्यफलंभृणु । कल्पकोटिसहस्राणिकल्पकोटिशतानिच । वसे द्वि ष्णुपुरेश्रीमान्विष्णुतुल्यपराक्रमः । इति । - अथद्वात्रिंशदपराधाः।वाराहे-भुक्त्वातुपरकीयान्नंतत्परस्तन्निवर्तकः । प्रथमश्चापराधोयंधर्मविघ्नायजायते १ अभुक्त्वादंतकाष्ठंच यस्तुमामुपसर्पति । अपराधोद्वितीयोयंधर्मविनायजायते २ कृत्वामैथुनसंयोग्यस्तुमास्पृशतेनरः । तृतीयमपराधतंकल्पयामिवसुंधरे ३ स्पृष्ट्वार जस्खलांनारीमस्नात्वायःप्रपद्यते । चतुर्थमपराधतंकल्पयामिवसुंधरे ४ स्पृष्ट्वातुमृतकंचैवअसत्कारकृतंतुवै। पंचमंचापराचंतनक्षमामिवसुंधरे ५ स्पृष्ट्वातुमृतकंयश्चनाचम्यस्पृशतेहिमाम् । षष्ठंतंचापराधंवैकल्पयामिवसुंधरे ६ ममार्चनस्यकालेतुपुरीषंयस्यगच्छति । सप्तमंचापराधतंकल्पया मिवसुंधरे ७ त्यक्त्वातुममशास्त्राणिवाक्यमन्यत्प्रभाषते । अष्टमंचापराधंवैकल्पयामिवसुंधरे ८ ममैवार्चनकालेतुयस्त्वसत्यंप्रभाषते । नवमं चापराधंतंकल्पयामिवसुंधरे ९ अविधानेनमांस्पृश्यमामेवप्रतिपद्यते । दशमश्चापराधोयममचाप्रियकारकः १० सक्रोधोमेस्पृशेगात्रंचित्तंकृत्वा चलाचलम् । एकादशंचापराधनसहिष्येवसुंधरे ११ अकर्मण्यानिपुष्पाणियस्तुमामुपकल्पयेत् । द्वादशंचापराधंतंकल्पयामिवसुंधरे १२ यस्तुरक्तेनवस्त्रेणकौसुंभेनोपगच्छति । त्रयोदंशचापराधंकल्पयामिवसुंधरे १३ अंधकारेतुमादेवियःस्पृशेतकदाचन । चतुर्दशंचापराधंकल्पयामि १ विष्णुपदे इति पाठः।
SCHER
For Private And Personal

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241