Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh

View full book text
Previous | Next

Page 150
________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsageri yanmandir देवपूजा. आचाररत्नं ॥ दनंमुस्तासिडकंवृषणंतथा । समभागंतुकर्तव्यंधूपोयममृताह्वयः । तथा-श्रीखंडग्रंथिसहितमगरंसिलकंतथा । मुस्तात/दुर्भूतेशशर्कराचददे |त्रयम् । इत्येषोऽनंतधूपश्चकथितोदेवसत्तम । तथा-कृष्णागरुसिलकंचवालकंवृषणंतथा । चंदनंतगरंमुस्ताप्रबोधःशर्करान्वितः । तथा॥७६॥ कपूरचंदनंकुष्टमुशीरंसिहकंतथा । ग्रंथिकंवृषणंभीमकुंकुमंगूजनंतथा । हरीतकीतथोशीरंयक्षधूपउदाहृतः । तथा-वृषणंसिहकंबिल्वंश्रीखं डमगरुंतथा । करंचतथामुस्ताशर्करासत्वचंद्विज । इत्येषविजयोधूपःस्वयंदेवेननिर्मितः । वृषणंकस्तूरिकेतिसमयप्रदीपः । कपूरचंदनं मांसीत्वक्पत्रैलालवंगके । अगरंसिलकंधूपंप्राजापत्यंप्रचक्षते । श्रीखंडंतगरंकुष्टंकपूरंसिलकंतथा । महानयस्मृतोधूपःप्रियोदेवस्यसर्वदा । चंद्रि कायांहारीत:-रुहिकाख्यंकणंदारुसिकंसागरुंसितम् । शंखजातीफलश्रीशेधूपानिस्युःप्रियाणिवै । रुहिकामांसी । कणोगुग्गुलविशेषः । दारुदेवदारुः । शंखनखी । नारसिंह-विनामृगमदंधूपेजीवजातंविवर्जयेत् । एतन्नृसिंहान्यपरम् । महिषाख्यंगुग्गुलंयआज्ययुक्तंस शर्करम् । धूपंददातिराजेंद्रनरसिंहायभक्तिमानितितत्रैवोक्तेः । देव्यादौतस्यवक्ष्यमाणत्वाच । तत्रैव-कृष्णागरुसमुत्थेनधूपेनश्रीधरालयम् । ISTधूपयेद्वैष्णवोयस्तुसमुक्तोनरकार्णवात् । गौतमः-तीर्थकोटिशतधौतोयथाभवतिनिर्मलः । करोतिनिर्मलंदेहंधूपशेषस्तथाहरेः । पाझेMSILधूपंचारात्रिकंविष्णोःकराभ्यांयःप्रविंदते । कुलकोटिंसमुद्धृत्ययातिविष्णोःपरंपदम् ॥ ISIT अथदीपः । नारसिंहे-घृतेनवायतैलेनदीपंप्रज्वालयेन्नरः । अथमहादीपावतहेमाद्रौविष्णुधर्मे–महावर्तिःसदादेयाकृष्ण | पक्षेविशेषतः । देवस्यदक्षिणेपार्श्वेदेयातैलतुलानृप । पलाष्टकयुतांराजन्वतितत्रप्रकल्पयेत् । महारजनरक्तेनसमग्रेणतुवाससा । वामपार्श्वेतु देवस्यदेयाघृततुलानृप । पलाष्टकयुतांपुण्यांशुक्लांवर्तिचदीपयेत् । वाससातुसमग्रेणसोपवासोजितेंद्रियः । एवंवर्तिद्वयमिदंसकृद्दत्वामहीयते । १ हरिकाख्यति पाठः। ॥७६॥ For Private And Personal

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241