Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh

View full book text
Previous | Next

Page 173
________________ Shri Malo Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsa yanmandir शिवनिर्माल्यभक्षयंतीत्युक्तम् । अत्रब्राह्मणग्रहात्तदन्यस्यनिषेधः । अतएवपाझे-शिवस्यैवतुपूजापिभक्त्याधेयाद्विजातिभिः । विष्णुनैवेद्यम क्षणमुक्तं गारुडे-पादोदकंपिबेन्नित्यनैवेद्यंभक्षयेद्धरेः । पाझे-गौरीप्रतिशिवः-अग्निष्टोमसहस्रैश्चवाजपेयशतैरपि । तत्फलंलभतेदेवि विष्णोनैवेद्यभक्षणात् । कौमें मध्याह्नेविधिवत्पूज्यःश्रीविष्णुवैष्णवोत्तमैः । नैवेद्यशिरसानत्वाश्लोकमेतमुदीरयेत् । यस्सोच्छिष्टंहिवांच्छंति ब्रह्माद्याऋषयोऽमलाः । सिद्धाद्याश्चहरेस्तस्यवयमुच्छिष्टभोजिनः । इति । ___ अथविष्णुपूजा । तदाधारश्चनरसिंहे-अप्वग्नौहृदयेसूर्यस्थंडिलेप्रतिमासुच । षट्खेतेषुहरेःसम्यक्पूजनमुनिभिःस्मृतम् । सम्यगितिषण्णांप्राशस्त्यम् । एतच्चाधारपरिगणनं नारासिंहेवक्ष्यमाणपूजाद्वये अर्चनंवक्ष्यामीत्युपक्रम्य तयोरेवोक्तत्वात् । वाराहेकुड्यलेख्येचमेकश्चित्पटेकश्चित्तुमानवः । पूजयेद्यदिवाचक्रममतेजोंशसंभवम् । चकेशालग्रामशिलाचक्रे । तथा—प संपूजनंशस्तंशस्तंचैवतु | स्थंडिले । सर्वत्रसंप्रतिष्ठामिपूजामग्नस्त्वहंततः । पाझे-कृत्वाताम्रमयेपात्रेयोर्चयेन्मधुसूदनम् । फलमाप्नोतिपूजायाःप्रत्यहंशतवार्षिकम् । आधारविशेषेविधिविशेषमाह-हविषानौजलेपुष्पैर्मनसारविमंडले । ध्यानेनहृदयेबाबैगंधाद्यैःस्थंडिलादिषु । शौनकः-उत्तमा हरिपूजाप्सुमध्यमास्थंडिलेवौ । अधमाप्रतिमादौतुपूजासात्रिविधामता । भागवते-सूर्योग्निब्राह्मणागावोवैष्णवःखमरुजलम् । भूरात्मास र्वभूतानिभद्रपूजापदानिमे । सूर्येतुविद्ययात्रय्याहविषाग्नौयजेतमाम् । आतिथ्येनचविप्रायेगोष्वंगयवसादिना । वैष्णवेबंधुसत्कृत्याहृदिखेध्या M ननिष्ठया । स्थंडिलेमंत्रहृदयैर्भोगैरात्मानमात्मनि । क्षेत्रशंसर्वभूतेषुसमत्वेनयजेतमाम् । पाद्मेअग्निहोत्रंहुतंतेनदत्तापृथ्वीससागरा । येनार्चि तोहरिश्चक्रेशालग्रामसमुद्भवे । शालग्रामशिलारूपीयत्रतिष्ठतिकेशवः । तत्रदेवाःसुरायक्षाभुवनानिचतुर्दश । शालग्रामसमीपेतुक्रोशमानसमं १ प्रहणादुक्कप्रतिपत्तिस्तदन्यपरा । अतएवतन्नैवेद्यभक्षणमुक्तपुराणेषुगारुडेपि इतिपाठः । SONOROM/000000000 For Private And Personal

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241