Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh

View full book text
Previous | Next

Page 174
________________ Shri Mahnya Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsaspri yanmandir Sae SEREE आचाररत्वं देवपूजा ॥८८॥ ततः । कीटकोपिमृतोयातितद्विष्णोःपरमपदम् । मनोधृतिर्धारणास्यात्समाधिब्रह्मणिस्थितिः । अमूर्तीचेस्थिरानस्यात्ततोमूतिविचिंतयेत् । चतुर्विंशतिमूर्तिःस्याच्छालिग्रामशिलास्थितः । द्वारकादिशिलासंस्थोध्येयःपूज्योथवाहरिः। तत्रैव-मौक्तिकंचप्रवालंचपद्माक्षंतुलसीमणीन् । जपपूजनवेलायांधारयेद्यःसवैदिकः । इति । अथकेशादिचतुर्विशतिमूर्तयः । तत्र बोपदेवः-केविगोवादापुहपेप्रजाच्युकुममात्रिना । वाधोनृहसानिश्रीपशाच्चगेविगपे । चपे । अस्यार्थ:-केशवविष्णुगोविंदवामनदामोदरपुरुषोत्तमहृषीकेशउपेंद्रप्रद्युम्नजनार्दनाच्युतकृष्णमधुसूदनमाधवत्रिविक्रमनारायणवासुदे | वाधोक्षजनृसिंहहरिसंकर्षणानिरुद्धश्रीधरपद्मनाभानां क्रमेणमूर्तयोभिधीयते । तत्रकेशवे शात्शंखात् चगेचक्रगदेइत्यर्थः । शिष्टेभुजेपद्ममा सिद्धम् । इदंदक्षिणोर्ध्वकरप्रभृतिप्रादक्षिण्येनज्ञेयम् । दक्षिणोर्ध्वकरक्रमादितिहेमाद्रिवचनात् । तथाचदक्षिणोर्ध्वभुजेशंखः । वामोर्श्वभुजेचक्रं वामाधोहस्तेगदा दक्षिणाधःपद्मम् । विष्णौवामोर्ध्वप्रभृतिशंखचक्रगदापद्मानि । गोविंदेवामाधः प्रभृतिशंखचक्रगदापमानि । वामनदक्षिणाधः प्रभृतिशंखचक्रगदापद्मानि विपरीतंगचेइत्यर्थः । दामोदरेदक्षिणोर्ध्वप्रभृतिशंखगदाचक्रपद्मानि । दक्षिणोइँपांचजन्यमधस्तात्तुकुशेशयं । स & व्योर्चेकौमुदीदेवीहेतिराजमधःस्थितम् । अनिरुद्धस्यभेदोयंदामोदरइतिस्मृतइति हयशीर्षपंचरात्रात् । पुरुषोत्तमेवामोर्ध्वप्रभृतितानि । ४ा हृषीकेशेवामाधःप्रभृतितानि । उपेंद्रेदक्षिणाधःप्रभृतितानि । शात्गपेगदाप इत्यर्थः । शिष्टेचक्रमर्थात् । प्रद्युम्नेदक्षिणोर्ध्वप्रभृतिशंखगदा | |चक्रपद्मानि । जनार्दनेवामोर्ध्वप्रभृतितानि । अच्युतेवामाधःप्रभृतितानि । कृष्णेदक्षिणाधःप्रभृतितानि । विपरीतंपगेइत्यर्थः । दक्षिणोपरिशं खंचचक्रंचाधःप्रदृश्यते । वामोर्चेपंकजंयस्यगदाचाधोव्यवस्थिता । मधुसूदननामायभेदःसंकर्षणस्यचेतिहयशीर्षपंचरात्रात् । मधुसूद नेदक्षिणोर्ध्वप्रभृतिशंखपद्मगदाचक्राणि । माधवेवामोर्ध्वप्रभृतितानि । नारायणेदक्षिणाधःप्रभृतितानि । शात्चपे चक्रपझेइत्यर्थः शिष्टेगदा Sarao0888 ॥८८॥ For Private And Personal

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241